पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
श्रीस्कान्दपुराणे षोडशोऽध्यायः


शनैःशनैर्गता नारी पिप्पलद्रुमकोटरम् ।
अब्दायुतं गतं तस्याः अश्वत्थ्ड्डम लेटेरे ॥ ६३

ततः कालातरेऽगम्यो वेङ्कटाद्रिं मनोहरम् ।
गत्वा श्रीस्त्र मनीथिं च मत्वा नियमपूर्वकम् ॥ ६४

वराहस्थमिन देवं नत्वा तीर्थस्य दक्षिणे ।
वेङ्कटेशाऽलयं गत्वा श्रीनिवासं कृपानिधिम् ॥ ६५

वेदवेद्य विशालाक्षी दवदव सनातनम् ।
नत्वाऽगस्त्यो महाभागो घोणतीर्थ तो ययौ ॥ ६६

तत्र स्नात्वा तीर्थवर्यं स्वशिष्यैषोंगिनां वरः ।
पिप्पद्रुमछायायां शिष्येभ्यो भक्तिपूर्वकम् ॥ ६७

घोणतीर्थस्य माहात्म्ये ब्रह्महृत्याविनाशकम् ।
सर्वमङ्गलदं पुण्यं सर्वसम्प्रदायकम् ।
उक्तवान् योगिनां श्रेष्ठो ह्यगभ्यो भगवानृषिः ॥ ६८

घोणतीर्थे अगस्त्यदर्शनेन तुम्बुरुपस्य वर्षभृत्यनिधृतिः



तदा ध्रुवा तु वर्षभुः पादयोस्तस्य योगिनः ।
पतित्वा ज्ञानदीपेन विदित्वा वैभवं मुनेः ॥ ६९

पूर्वरूपं समासाश्च नारीरूपं मनोहरम् ।
'अगस्त्य ! योगिनां श्रेष्ठ ! रक्ष रक्ष दयानिधे! ॥ ७०

मां रक्ष दयया ब्रह्मन् ! पतिवक्यविरोधिनीम् ।।
इत्युक्त्वा तं विशालाक्षी विरराम ततः परम् ॥ ७१

अगस्त्य
‘का त्वं सुश्रोणि ! भद्रं ते भेकजन्मप्रदायकम् ।
पापं पूर्वभवे चासीत् तद्वदस्व च मा चिरम् ॥ ७२

पा० 10.