पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
श्रीस्कान्दपुराणे षोडशोऽध्यायः


घोणस्नानपरित्यक्तं तत्संसर्गन्तु पञ्चमम् ।
पुराणोद्वाहमौञ्ज्यादिधर्माणां बिन्नकरकम् ॥ २१

घोणस्नानपरिस्यतं तमाहुः पशुघातुकम् ।
शरणागतहन्तारं सर्वतीर्थफ्राच्छंखम् ॥ २२

घोणन्ननपरित्यक्तं तमाहुसैंणह बुधाः ।
पितृयज्ञप रंस्यागे त्यक्तभायं कुलाधमम ॥ २३

घोणस्नपरित्यक्तं तमाहुर्राविघातुकम् ।
महापापसमानानि क्षुद्रपापानि यानि च ।
घोणस्तानपरित्यक्तं आश्रयन्ति द्विजोत्तमाः ॥ २४

घोणस्नानस्य सर्वपापापनोदकत्ववर्णनम्

महापापरतं विप्राः श्वपचं वा कुलधमम् ।
क्रूरं कुलन्तकं कटं अदतं कर्मवर्जितम् ॥ २५

पशुम्नश्च परद्रोहमाश्रितं पिशुने तथा। ।
असस्यषिणं दम्भं परपाकरतं तथा ॥ २६

मित्रद्रोहं कृतज्ञश्च गृणहं चातिपातकम् ।
परदाररत पापं पशणमर्थसूचकम् ॥ २७

अनृतं कृषिकर्माणं स्वामिद्रोहश्च वञ्चकम् ।
सलोभं पितृहन्तारं सर्वदेवपरथुखम् ॥ २८

आत्ममशेसां कुर्वाणं धर्मविन्नकरं शठम् ।
अपात्रव्ययकर्तारं सानुकूल्यविभेदकम् ॥ २९

सुपलवफलोपेतवृक्षविच्छेदकारकम् ।
विश्वासघातुकचैव वीरहत्यापरायणम् ॥ ३०