पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
श्रीवेङ्कटाचलमाहात्म्यम्


महापातकिभिः सार्थ दिनमेकं तु यो द्विजः ।
निवसेसादरं तस्य तरक्षणद्र द्विजन्मनः ॥ ९

ब्राह्मण्यस्य तु दैवांशो नश्यत्येव न संशयः ।
द्विदिनं सेवनात्पर्शात् दर्शनाच्छयनाथा ॥ १०॥

भोजनात् सहपतौ च महापातकिभिर्द्रिजाः!।
द्वितीयभागो नश्येत ब्राह्मण्यस्य न संशयः ॥ ११

निदिनच तृतीयशो नश्ययेव न संशयः ।
चतुर्दिनाचतुर्थांश विलयं याति हि ध्रुवम्॥ १२

अतः परश्च वै: साक शयनासनभोजनैः ।
ततुल्यपातकी भूयात् महापातक्सिङ्गवान् ॥ १३

तेन ब्रह्मण्यहीननेऽये दुराचारामिधो द्विजः ।
प्रतोऽभवीषणेन व्यालेनेव बलीयसः ॥ १४

असौ परवशस्तेन वेतालेनातिपीडितः ।
देशाद्देशं अमन् विप्रो वनाचैत्र वनान्तरम् ॥ १५

पूर्वघुष्यविपाकेन दैवयोगेन स द्विजः।
वेङ्कटाद्रिं महापुण्यं सर्वपातकनाशनम् ॥ १६

जाबालितीर्थस्नाना दुराचारवेतालयोर्महापातकादिनिबृत्तिः

अनुद्रुतः पिशाचेन वेतालेन द्विजो ययौ ।
न्यमज्जयत्स वेतालो महापातकनाशने ॥ १७

जाबालितीर्थे विप्रेन्द्राः! महापातसिद्दिनम् ।
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ॥ १८

उत्थितोऽसौ द्विब विप्राः! तस्मातीर्थी पानात् ।
स्वस्थो व्यचिन्तयत् 'कोऽयं स्वर्णमुख्याः समीपतः ॥ १९