पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
श्रीस्कान्दपुराणे त्रयोदशोऽध्यायः


पवनाभः- ‘विष्णुचक्र! नमस्तेऽतु दिश्चरक्षणदीक्षित!।
नारायणकाम्भोजभूषणय! नमोऽस्तु ते ॥ ३४

युद्धेप्सुरसंहञ्झलय महाघ।
सुदर्शन! नमस्तुभ्यं भक्तानमदेनाछन ! ॥ ३५

रक्ष में भयसंविग्नं सर्वस्यापि कर्मफत् ।।
स्वामिन्! सुदर्शन! विभो! चकर्थ सदा भवान् ।। ३६

सतिवेहि हिताय वें जग मुक्तिकङ्किणः ।
ब्राह्मणेनैवमुक्तं तत् विष्णुचकं मुनीश्वराः !
तं प्रह पझनांनाख्यं प्रीणयन्निव सौहृदात् । ३७

द्विजप्रार्थनया चीकृतत्रनदः

सुदर्शनः-- 'पद्मनाभ ! महापुण्यं चक्र थिमनुतमम् ।
अलिन् वसामि सत लोकनं हितकाम्यया।।
वपीडां परिचिन्त्यहो सेन दुरात्मनः ॥ ३८

प्रेरितो विष्णुना विप्र! वरया समुपागतः ।
वपीडकोऽपि निहतो मयाऽयं राक्षसाथम ॥ ३९

मोचितस्वं भयदल व हैि भक्तो हरेः सदा।।
चकथं महापुण्ये सर्वपापहरे दल ! ॥ ४०

सततं लोकक्षार्थं सन्निधनं’ क.ते ।
अलिन् मत्सतिधनाते तथाऽन्येषामपि 'द्वज! ॥ ४१

इतः परं न पीड। स्य भूतसप्त।।
असन् मसनथानन्यत् 'चक्र दीर्थ' मि5ि प्रथा ॥ ४२

मनं येऽत्र मकुर्वन्त चक्र नैं विमुक्तिदे ।
तेषां पुत्राश्च पैतश्च वंशजाः स्र्व एव हैि ॥ ४३

9