पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२७
श्रीस्कंदपुराणे त्रयोदशोऽध्यायः


नमः कमलनेत्राय क्षीराब्धिशयनाय ते ।
दुष्टराक्षससंहलें श्रीनिवासय ते नमः ॥ १४

भक्तप्रियाय देवाय देवनां पतये नमः ।
प्रणतार्लिविनाशाय श्रीनिवासाय ते नमः ॥ १५

योगिनं पतते नित्यं वेदवेद्याय विष्णवे ।
भक्तानां फपसंहवें श्रीनिवासाय ते नमः ॥ १६

एवं स्तुनो महाभागः श्रीनिवासो जगन्मयः।
पद्मनाभख्यत्रयिण। चक्रतीर्थनिवासिना। ।
सोयं परमं प्राप्य वेङ्कटेशो दयानिधिः ॥ १७

पद्मनाभं द्विजवरं शन्त धर्मपरायणम् ।
सुधाधारेपमं वाक्ये अब्रवीत् पुरुतमः ॥ १८

पद्मनाभस्य चक्रतीर्थं निरन्तयामाय भगवनियमनम्

श्रीभगवांत :-

‘द्विजवर्य! महाभाग ! मादकमलर्चक!।
चकर्थस्य तीरे वं आकल्पं पूजयन् वस ॥ १९

इयुक्त्वा भगवान् विष्णुः तत्रैवानर्दयत {
अन्तर्धानं गते देवे श्रीनिवादे जगद्गुरौ ॥ २०

चक्रतीर्थस्य तीरे तु वामं चक्रे हामतिः ।
ततः कालसरे कश्चित् राक्षसो भीमदर्शनः २१

मुन त पद्मनाभस्य नारायण रायम् ।
आययौ भक्षितुं क्रूरः क्षुधया परिपीडितः ॥ २२

ब्राह्मणं तरसा सोऽये राक्षसः जगृहे तदा।
गृहीततरसा तेन विमो वेदाङ्गपारगः ॥ २३