पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
श्रीस्कन्दपुराणे द्वादशोऽध्यायः


वृत्तिहीनाय वे देयं दरिद्राय कुटुम्बिने ।
देवपूजासु सक्ताय पुराणकथकाय च ॥ ११

देयं प्रयत्न ते विप्राः ! दरिद्राय विशेषतः ।
बहुना किमिहोक्तन! शृणुषं द्विजसत्तमाः ! ॥ १२

सर्वे ब्रह्मणानाञ्च प्रदातुं शक्यते सदा ।
वन्ध्याभर्तृ प्रदत्तञ्चत् रासभो जायते नरः ॥ १३

नास्तकें भिन्नमर्यादं पुत्रहीनं जडं खलम् ।
स्तयन किनवदैव कदाचिन्नभिवादयेत् ॥ १४

पाषण्ड पतितं त्रत्यं वेदविक्रयिणं तथा ।
कृतनं पापनिरस कदाचिन्नाभिवादयेत् ॥ १५

तथा स्नानं प्रकुर्वत समित्पुष्पकरं तथा।
उदपात्रधरश्चैव भुञ्जन्तं नाभिवादयेत् ॥ १६

विवादशीलिन चण्डं वमनं जनमध्यगम् ।
भिक्षात्रधारिणश्चैव शयानं नाभिवादयेत् ॥ १७

वन्द्याय पुप्पणी जारी निक गर्भपातिनीम् ।
व्रतघ्नीश्च तथा चर्टी कदाचिन्नाभिवादयेत् ॥ १८

सभायां यज्ञशालायां देवतायतनेष्वपि ।
प्रत्येकं तु नमस्कारो हन्ति पुष्यं पुरातनम् ॥ १९

श्राद्त्रते नियुक्तव देवताभ्यर्चकं तथा ।
यज्ञश्च तर्पणवव कुर्वते नाभिवादयेत् ॥ २०

कुर्वते वन्दन यस्तु न कुर्यात्प्रनिन्दनम् ।
नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव च ॥ २१

तस्मात्सर्वेषु कालेषु बुद्धिमान् त्रावणोचमः ।
बकश्यपतिं द्विज ऋरं कदाचिनाभिवादयेत् ॥ २२

पा. 8-A.