पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
श्रीस्कान्दपुराणे सप्तमोऽध्यायः



तस्य पीडविनाशार्थं उपाय बृहे कुम्भज !
त्वरसमस्त्रिषु लोकेषु तपःशीलो न विद्यते ॥ । ६७

त्यां विन5ास्त्र परित्राता न मे पुत्रस्य विद्यते ।
पुत्रे दयां कुरु गुरो! दयाशीला हि साधवः॥ ६८

    ':-
एवमुक्तस्तदा तेन कुम्भकं नमाथिनः ।
ध्यात्वा तु सुचिरं कालं श्रोत्रादाणे ततः ॥ ६९

झ२२: -

‘पूर्वजन्मनि ते पुत्रो त्रालगोऽथे महामते!।
सुमतिर्नाम विप्रोऽयं म िशुनाय वै ददौ ॥ ७०

कर्माणि वैदिकाम्येष सर्वाधुपदिदेश वै। ।
अतोऽयं नरकान् भुङ्क्ते । कल्पकोटिसहस्रकम् ॥ ७१

जा भुवि तदन्तेषु स्थावरादिषु योनिषु ।
इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥ ७२

यमेन प्रेषितेनान्न गृहीतो बवरक्षसा ।
क्रूरेण पातकेन पूर्वजन्मकृतेन वै ॥ ७३

उपायं ते प्रवक्ष्यामि श्ररक्षोविनशने ।
शृणुष्व श्रद्धया युक्तः समाधाय च मानसम् ॥ ७४

सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते ।
वर्तते दैवतैः सेव्यः पावनो वेङ्कटाचलः ॥ ७५

श्योपरि महातीर्थं नाम्ना पापविनाशनम् ।
अस्त पुण्यं प्रसिद्धञ्च महापातकनाशनम् ॥ ७६

भूतप्रेतपिशाचानां वेतालत्रक्षरक्षसाम् ।
महतदैव रोगाणां तीर्थं तनाशकं स्मृतम् ॥ ७७