पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
श्रीवेङ्कटाचलमाहात्म्यम्




वैवस्त्रतनटैनीत्वा पातितो नरकेष्वपि ।
कल्पकोटिसहस्राणि कल्पशितानि च ॥ ५६

भुक्। क्रमेण नरकान् तदन्ते स्थधरोऽभवत् ।।
गर्दभस्तु ततो जज्ञे विडुराहस्ततः परम् । ५७

जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ।
अथ चण्डालतां प्राप्य शूद्रयोनिमगततः ॥ ५८

गतवान् वैश्यक्षां पश्चात् क्षत्रियस्तदनन्तरम् ।
प्रबलैर्बध्यमानोऽसौ ब्राह्मणो वै तदाऽऽभवत् ॥ ५९

उपनीतः स पिन तु वयं गर्भाष्टमे द्विजः ।
वर्तमानः पितुर्गेहे स्वचाराभ्यासतत्परः ॥ ६०

गच्छन् कदाचिद्हने गृहीतो ब्रह्मरक्षसा ।
रुदन् भ्रमन् स्खलन् मूढः प्रलपन् प्रहसन्नसौ ॥ ६१

शश्वद्धाहेति च वदन् वैदिकं कर्म सोऽत्यजत् ।
दृष्टसुतं तथाभूतं पिता दुःखेन पीडितः ॥ ६२

सुतमादाय न स्नेहात् अगम्यं शरणं यथैौ ।
सुवर्णमुखरीतीरे तपम्यन्तं शिचाग्रतः ॥ ६३

भक्त्या मुनिं प्रणम्याऽसै पिता तस्य मुतस्य वै।
तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् । ६४

अगस्त्यक्तया दुर्गीयपनोदनार्थं मुमतेचेङ्कटाद्रिगमनम् ।



अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुङ्गवम् ।
एष मे तनयो ब्रह्मन् ! गृहीनो ब्रह्मरक्षमा ।। ६५

सुवे न लभते ब्रह्मन् ! क्ष त काश।
न त मे तनयोऽप्यन्यः पितृणामृणमुक्तये ॥ ६६