पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
श्रीस्कान्दपुराणे सप्तमोऽध्यायः


प्राणवत् प्रियवस्तूनां धेनूनां कामधेनुवत् ।
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥ ११

शेषवत् सर्वनागानां पक्षिणां गरुडो यथा ।
देवानान्तु यथा विष्णुः वर्णानां ब्राह्मणो यथा ॥ १२

तथा वेक्टशैलेन्द्रः क्षेत्रक्षणामुत्तमोत्तमः ।
भूरुहाणां सुरतरुः भायैव सुहृदां यथा ॥ १३

तीर्थानान्तु यथा गन्ना तेजसान्तु रविर्यथा।
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोतमः ॥ १४

आयुधानां यथा वन्न लोहानां कञ्चन यथा ।
वैष्णवानां यथा रुद्रो रलानां कौस्तुभो यथा ॥ १५

तथा वेटलैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ।
भानेन सदृशो लोके विष्णुप्रीतिविवर्धनः ॥ १६

न माधवसमो मासो न कृतेन समं युगम् ।
न च वेदसमं शास्त्रं न तीर्थ गया समम् ॥ १७

न जलेन समं दानं न सुत्रे भार्यया समम् ।
न कृषेस्तु समें वित्तं न लाभो जीवितात् परः ॥ १८

न तपोऽनशनादन्यत् न दानात् परमं सुखम् ।
न धर्मस्तु दयातुल्य न ज्योतिश्चक्षुषा समम् ।। १९

न तृप्तिरशनात् तुल्या न वाणिज्यं कृषेः समम् ।
ने धर्मेण सम मित्रं न सत्येन सम यशः ।
यथा तथा भगवतः स्थानेन सदृश न हि ॥ २०

यकीर्तनं सकलपापहरं मुनीन्द्राः
यद्वन्दनं सकलसौख्यदमेव लोके ।