पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
श्रीवेङ्कटाचलमाहात्म्यम्



अथ सप्तमोऽध्यायः


*****



श्रीवेङ्कटाचलक्षेत्रादिवर्णनम्



भीस्तः

वेङ्कटाद्रेस्तु माहल्यं भूयोऽपि प्रवदाम्यहम् ।
युष्माकं सावधानेन श्रुणुध्वं सुसमाहिताः! ॥ १

पृथिव्यां यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ।
तानि सर्वाणि वर्तन्ते वेङ्कटाऽद्यभूधरे ॥ २

तस्मिन् नगोतमे पुण्ये वसन्तं पुरुषोत्तमम् ।
शङ्कचक्रधरं देवं पीताम्बरधरं शुभम् ॥ ३

कैस्तुभालूनोरस्कं भक्तानामभयप्रदम् ।।
देवदेवं विशालकं वेदवेवं सनातनम् ॥ ४

अकोसळकर्णाटकाशीगुर्जरदेशगाः।
चोलकेरळमाच्चादिसर्वदेशसमुद्भवः ॥ ५

सकुटुम्बाध सेवार्थ आयान्ति प्रतिबसरम् ।
देवश्च ऋषयः सिद्धाः योगिनः सनकादयः ॥ ६

ये भाद्रपदमासे तु वेक्कटेशमहोत्सवे ।
सेवां कुर्वन्ति ते सैवै निष्पापा उत्तमोतमाः ॥ ७

तत्र श्रीवटेशस्य ब्रह्मा लोकपितामहः।
चकर कन्यामासे तु वजारोहमहोत्सवम् ॥ ८

प्रतिवर्षञ्च तत्सेवानिमित्तं सर्वमानवाः।
सर्वे देवाश्च गन्धर्वाः सिद्धाः साध्या महौजसः ॥ ९

जलोत्सवे भगवतः समायान्ति द्विजोत्तमः !।
विद्यानां वेदविचेव मंत्राणां प्रणवो यथा ॥ १०