पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
श्रीस्कन्दपुराणे पञ्चमोऽध्यायः

<poem>

एते सर्वे महाभानः कोटिर्यसमप्रभाः। ते सर्वे कृष्णतीर्थेऽसिन कानात् पूता भवन्ति हि ॥ २३

त्वनानेदं महातीर्थं लोके प्रख्यातिमेष्यति। इयुक्तू श्रीनिवासश्च तत्रैवान्तरधीयत ॥ २४

एवं प्रभावं तत्तीर्थं महषपविशोधनम् । बुद्धिशुद्धिप्रदं पुंसां संवैधर्यप्रदायकम् ॥ २५

एवं वः कथितं विप्राः! कृष्णतीर्थस्य वैभवम् । शृण्वतां नामैव विष्णुलोकप्रदायकम् ॥ २६

इति श्रीस्कन्दपुराणे श्रीवेक्ह्याचमाहाल्ये रामकृष्णतीर्थमहिमनु

वर्णनं नाम पञ्चमोऽध्यायः ।।

अथ षष्ठोऽध्यायः

श्रीवेङ्कटाद्रौ जलदानप्रशंसा

ओोमूतः - चेहयाख्ये महापुण्ये तृषार्तानां विशेषतः । जल्दानमकुर्वाणः तिर्यग्योनिमवाप्नुयात् ॥ १

तस्माद्भटशैलेन्द्र यथाशक्त्यनुसारतः । जलदानं हि कर्तव्यं सर्वेषां जीवनं महत् ॥ २

अत्रैवोदाहरन्तीमं इतिहासं पुरातनम् । विप्रस्य गृहगोधायाः संवादं परमाद्भुतम् ॥ ३

हेमाङ्गस्य जलदानाकरणेन गृहगोधिकास्त्रप्राप्तिः

पुरा चेदाकुलोऽभूत् हेमाङ्ग इति भूमिपः। ब्रह्मण्यो ब्रतभूयिष्ठो जितमित्रो जितेन्द्रियः ॥ ४

यावन्तो भूमिकणिकाः यवन्तस्तोयबिन्दवः । यक्त्युझ्न गगने तावनीर्गः ददात्यसौ ॥ ५