पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
श्रीवेङ्कटाचलमाहात्म्यम्



इयुक्तः स तदोवाच दुर्वासाः शङ्करांशकः ।
ध्यात्वाऽथ सुचिरं कालं यहूदेवं निमग्न ॥ ३६

दुर्वासाः- ‘यशदेव कृतं पापं अति सुतेन ते।
नास्थ पपय शान्तिः स्यात् प्रायश्चिरायुतैरपि। ३७

तथाऽपि ते सुतया रस्य पाप्य शन्तये ।
प्रायश्चित्तं वदिष्यामि शृणु नम्यमना द्विज! ॥ ३८

वेङ्कटाद्रौ महाधुष्ये सर्वपातकनाशने । ।
स्वामिपुष्करिणी चेति वर्तते मङ्गलप्रदा। ॥ ३९

सुमतेः स्वामिपुष्करिणीस्नानार्जालहत्याविमुक्तिः



लानि चेत् तव पुत्रोऽयं पातकमुच्यते क्षणात् ।
एवं श्रुत्वा मुनेर्वाक्यं यज्ञदेवो महामतिः॥ ४०

पुत्रमादय सुमतिं स्वामिपुष्करिणीं गतः ।
स्नापयामास सुमतिं इत्यण पीकिं सुतम् ॥ ४१

आकशवाणी तं विषं उवाच मधुरस्वरा।
यज्ञदेव! महाभाग! स्नानेनानेन सुव्रत! ॥ ४२

पूतोऽभवत्तव सुतः संशयं मा कृथ द्विज!।
एवं प्रभावं ततीर्थ पापवृक्षञ्बरम् ॥ ४३

एवं वः कथितं विप्राः | इतिहासं पुरातनम् ।
धृष्तां छतथापि बाजपेयफलं लभेत् । ४४

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहल्ये स्वामिपुष्करिणी


तीर्थमहिमानुवर्णनं नाम चतुर्थोऽध्यायः।