पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
श्रीस्कान्दपुराणे चतुर्थोऽध्यायः


ब्रह्महत्यां:--
'अयं हि पतितो भूत्वा वर्णाश्रमबहिष्कृतः ।
पुत्रेऽस्मिन् मा कुरु तेहं निन्दितं तस्य दर्शनम् ॥ २६

इत्युक्तो ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ।
तलेन प्रजहारास्य पुत्रे सुमतिनामकम् ।
रुरोद ‘तात तातेति पितरं प्रब्रुवन् मुहुः ॥ २७

सुमतं प्रति दुवसःकथितब्रह्महत्यमुक्त्युपायः



रुरुदुर्जनको माता भर्याऽपि सुमतेतदा।
एतसिन्नन्तरे तत्र दुर्वासाः शङ्करांशजः ॥ २८

दिष्ट्या समाययौ योगी धार्मिको मुनिसत्तमः ।
यज्ञदेवोऽथ तं दृष्ट्वा मुनिं. द्रावतारकम् ॥ २९

स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ।
'दुर्वासास्वं महायोगिन्! साक्षाद्धे शरांशकः ॥ ३०

त्वद्दर्शनमपुण्यानां भविता न कदाचन ।
ब्रसहा । च सुरापी च स्तेयी च भूसुतो मम ॥ ३१

एनं प्रहर्तुमायाता ब्रवहत्याऽपि वर्तते ।
भूयाद्यथा मे पुत्रोऽयं महापातकमोचितः ॥ २२

घोरा च ब्रह्महत्येयं यथा शीतं लयं व्रजेत् ।
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥ ३३

अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने!।
अस्मिन् मृते तु वंशो मे समुच्छिवेत मूलतः | २४

ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्ध्रुवम् ।
ततः कृपं कुरुष्व वं अस्मासु भगवन् मुने! ॥ ३५

पा. 6.