पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
श्रीस्कान्दपुराणे चतुर्थोऽध्यायः


श्रीसूतः - महाराष्ट्रनिधे देशे जालणः कश्चिदान्तिकः ।
यज्ञदेव इति स्यातो वेदवेदाङ्गपारगः ॥ ४

दयारातिथेयश्च शिवनारायणार्चकः ।
सुमतिर्नाम पुत्रोऽभूद्यज्ञदत्रय तस्य वै ॥ ५

पितरं स परित्यज्य भार्यामपि पतिव्रताम् ।
प्रययावुकले देशे विटगोष्ठीपरायणः ॥ ६

काचिकिराती तो बसती युवमोहनी ।
यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम्॥ ७

तया गृहं स प्रययौ सुमतिर्बोक्षिणाधमः ।
सुमतिं सा च जग्राह किराती निर्धनं द्विजम् ॥ ८

सुमत्यास्यद्विजस्य हिरातीसङ्गात् महापातकप्राप्तिः



तया युक्तोऽथ चुमतिः तसंयोगैकतत्परः।
इततश्चोरयित्व बहुद्रव्याणि सन्ततम् ॥ ९

दत्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ।
एकेन चपणासैौ तथा सह सुरां पर्पौ ॥ १०

एवं स बहुकाल वे रममाणस्तया सह ।
पितरौ निजपलीश्च नासर द्वषयातुः ॥ ११

स कदाचिकिरातैस्तु पौर्यं क यथै सह ।
विप्रस्य कयचिद्देहे सोऽपि कैरातवेषभृत् ॥ १२

ययौ चोरयितुं द्रव्यं साहसी वाहतवान् ।
तद्णुस्वामिनं विप्रं हवा खड्गेन साहसात् ॥ १३

समादाय बहु द्वयं किरातीभवनं ययौ ।
ते यान्तमनुषमिस्स ब्रम्हया भरी ॥ १४