पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
श्रीस्कान्दपुराणे तृतीयोऽध्यायः


नाहं मेरु महाभारं मन्ये पञ्चास्य ! भूतले ।
मg।भारमिमं मन्ये लोकविश्वासघातुकम् ॥ २३

एवमुक्तोऽथ रश्मेण सिंहस्तूष्णीं बभूव ह ।
धर्मगुने प्रवृद्धे तु ऋक्षः सुष्वाप भूरुहे ॥ २४

सतः सिंहोऽब्रवीद्वपं ‘एनमृक्षे त्यजस्व मे ।
एवमुक्तोऽथ सिंहेन राजा सुप्तमशङ्कितः ॥ २५

स्वाङ्गन्यस्तशिरस्कं ते मी तत्याज भूतले।
पात्यमानस्ततो राज्ञा समालम्बितपादपः ॥ २६

यक्षः पुष्यशत् वृक्षान् न पापात महीतले।
स ऋक्षो नृपमभ्येय कोपाद्वाक्यमभाषत ॥ २७

‘कामरूपधरो राजन् ! अहं भृगुकुलोद्भवः ।
ध्यानकाष्ठामिधो नाम्ना रूक्षरूपमधारयम् ॥ २८

कमादनागसं सुप्तं अयाक्षीन्मां भवान् नृप!।
मच्छषादतिशीनें वं उन्मत्तश्चर भूतले ॥ २९

इति शप्त्वा मुनभूप ततः सिंहमभाषत ।
न पिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ॥ ३०

हिमवद्भिरिमाप्तञ्च कचित्वं वधूसखः ।
अज्ञानादौतमाभ्यशे बिहारमतनोर्मुदा ॥ ३१

गौतमोऽप्युट्दैवत् समिदाहरणाय वै ।
निर्गतस्यां विवसनं दृष्ट्वा शापमुदाहरत् ॥ ३२

यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ।
अतः सिंहत्वमवैव भविता ते न संशयः ॥ ३३

इति गौतमशापेन सिंहचमगमपुरा।
कुबेरसचिवो यक्षो गद्रनामा भवान् पुरा ॥ ३४