पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
श्रीवेङ्कटाचलमाहात्म्यम्


तस्मिन्वने सञ्चरतो धर्मगुप्तस्य भूपतेः ।
अभूद्विभावरी विप्राः! तमस्सऽऽवृतदिङ्मुखा ॥ ११

राजाऽपि पश्चिमां सन्ध्यां उपास्य विनयान्वितः ।
जजाप च वने तत्र गायत्री वेदमातरम् ॥ १२

सिंहव्याघ्रादिभीत्याऽस्मिन् वृक्षमेकं समाश्रिते ।
राजपुत्रे तदभ्याशमृक्षः सिंहभयार्दितः ॥ १३

अन्वधावत वृझे ते एकः सिंहो वनेचरः।
अनुद्रुतः स सिंहेन ऋक्ष वृक्षमुषाऽसत् ॥ १५

अरुझ क्ष वृक्षन्त ददशे जगतीपतिम् ।
वृक्षस्थितं महात्मानं महाबलपराक्रमम् ॥ १५

उवाच भूपतिं दृष्ट। टैक्षऽय वनगोचरः ।
'मा भीरुं कुरु राजेन्द्र ! वयावो रजनी मिट्टी ॥ १६

महासत्वो महाकयो महादंष्ट्रः समाकुलः ।
वृक्षमूलं समायतः सिंहोऽयमतिभीषणः ॥ १७

राभ्यर्थ भज निद्रां त्वं रक्ष्यमाणं मयोद्यतः ।
ततः प्रयुतं मां रक्ष शर्मर्यत्री महामते। ॥ १८

इति तद्वाक्यमाकर्थ सुते मदसुते हरिः ।
प्रोवाच ऋक्षे ‘सुतेऽर्थे नृपो मे त्यज्यतामिति ॥ १९

त सिंहमब्रवीदृक्ष धर्मज्ञ lद्वजसत्तमाः!।
‘भवान् धर्म न जानीते मृगराज! वनेचर ! ॥ २०

विश्वासघातिनां लोके महाकष्टं भवयहो ।
न हि मित्रदुहां प्रर्षे नश्येयुतैरपि ॥ २१

जय दिषपानां कथञ्चिनिष्कृतिर्भवेत् ।
विश्वासघातिनां परं न नश्लूज़न्मकोटिभिः ॥ २२