पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
श्रीवेङ्कटाचलमाहात्म्यम्

श्रीभगवान्:---
 'तुम्बुरो ! तुम्बुरो ! वत्स ! मां पश्य किमपक्षसे' ।
 इति ब्रुवन्तं तमृषिः ददर्शोन्मील्य चक्षुषी ॥ २६

 साष्टाङ्गं तं प्रणम्याथ देवदेवं ददर्श ह ।
 तस्य पार्श्वे सेवमानं ददर्शानन्तमव्ययम् ॥ २७

 गरुडं गिरिसङ्काशं विष्वक्सेनं महाप्रभुम् ।
 अगस्त्यमृषिमुख्यञ्च देवपादावलेकिनम् ॥ २८

 अन्यान् द्वैपायनादींश्च ऋषीनञ्जलिबन्धनान् ।
 सनकाद्यान् योगिनश्च वैखानसमुनीनपि ॥ २९

 शुक्रमानसपुत्रांश्च शुक्रञ्च मुनिसत्तमम् ।
 देवगन्धर्वसिद्धांश्च विश्वावसुमुखानपि ॥ ३०

 यक्षान् किंपुरुषांश्चैव किन्नरोरगनायकान् ।
 जय देव ! जगन्नाथ ! सावधान मनोजय ! ॥ ३१

 इति मेघरवोदग्रान् वेत्रापाणींश्च कांश्चन ।
 आब्रह्मलोकदायातान् अप्सरोगणमागतम् ॥ ३२

 आहूयाशेषलोकं तं
  आह शेषगिरीश्वरः ।
 'भोभोः ! सर्वेऽपि तीर्थेऽस्मिन्
  स्नानं कुरुत मा चिरम् ॥ ३३

 समस्तपापहरणे सर्वश्रेयोविधायिनि' ।
 इति वाक्यं समाकर्ण्य भक्त्या सङ्कल्प्य वाग्यतः ॥ ३४

 'गोविन्दे'ति ततः स्नात्वा तीरमारुरुहुश्च ते ।
 शुद्धहृत्तुम्बुरुश्चापि स्नात्वा तैः सहितस्तथा । ३५