पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
श्रीब्रह्मोत्तरखण्डे पञ्चाशत्तमोऽध्यायः

 तान् मदंशान् ऋषिगणान् वदन्त्यत्र न संशयः ।
 सर्वं दानं कोटिगुणं भवत्यत्र न संशयः ॥ ८६

 तस्मात् कुर्वन्तु दानानि सर्वे मनुजपुङ्गवाः ! ।
 सर्वदाऽस्मिन् पुण्यदिते सन्निधिं विदधाम्यहम् ॥ ८७

 स्नातानामत्र सर्वेषां वाञ्छितानि ददाम्यहम् ।
 तीर्थार्थमागतान् सवोन् आहूय घननिःस्वनः ।
 भगवान् वेङ्कटाधीशो वाक्यमर्थवदब्रवीत् ॥ ८८

 'सर्वेषां वः सर्वपापक्षयोऽभूत्
  सर्वेषां वो वाञ्छितं दत्तमेव ।
 सर्वेषां वः सन्तु कालान्तरे च
  लोकाः श्रेष्ठाः योगिनामप्यलभ्याः ॥ ८९

 कलौ तु भारते वर्षे मानुषं जन्म दुर्लभम् ।
 ततो वेङ्कटयात्रा तु दुर्लभा सुकृतं विना ॥ ९०

 ततोऽप्यस्मिन् दिने पुण्ये तीर्थे तुम्बुरुनामके ।
 स्नानं दानञ्च लब्धञ्चेत् ते कृतार्था न संशयः' ॥ ९१

 इत्युक्त्वा वेङ्कटाधीशो हरिर्गरुडवाहनः ।
 रमया सहितो रेमे वेङ्कटाख्ये महीधरे ॥ ९२

 एवं तुम्बुरुतीर्थं वै स्नात्वा देवर्षिमानवाः ।
 हरिं नत्वा तद्वदनसुधां पीत्वा यथागतम् ।
 प्रशंसन्तस्तु तत्तीर्थं ययुः सन्तुष्टमानसाः ॥ ९३

घोणस्नानेन सर्वसिद्धं सर्वाबद्धं प्रति वसिष्टादि...



 वसिष्ठस्सर्वसिद्धेन तुष्टः स्वाऽवासमागम... ।
 किञ्चित्कालानन्तरं तं वसिष्ठो वाक्यमब्रवीत् ॥ ९४