पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
श्रीवेङ्कटाचलमाहात्म्यम्

 स्वामितीर्थमिति ख्यातं सर्वतीर्थोत्तमोत्तमम् ।
 तत्तीरे दूक्षिणे विष्णुः ल्क्ष्म्या सह विमोदते ॥ ३५

 अगस्त्यशङ्खणादीनां अभीष्टवरदायकम् ।
 वेङ्कटेश नमस्कृत्य दृष्टादृष्टञ्च विन्दति ॥ ३६

 तस्य वेङ्कटशैलस्य मध्ये घोणमिति स्मृतम् ।
 एकं तीर्थं पवित्रं वै तत्र स्नातः शुचिः सदा ॥ ३७

 मीनसंस्थे सवितरि पौर्णमास्यां महातिथौ ।
 घोणस्नानेन सर्वाणि नश्यन्ति दुरितानि हि ॥ ३८

 त्वदाश्रितस्त्वञ्च तत्र गत्वा वेङ्कटभूधरे ।
 मीनमासे पैौर्णमास्यां स्नातौ पूतौ भविष्यथः' ॥ ३९

 इत्युक्तवन्तं ब्रह्माण नमस्कृत्याऽथ हृष्टधीः ।
 अवरुह्य ब्रह्मलोकात् अत्यन्तं त्वरयाऽन्वितः ॥ ४०

 सर्वाबद्धमुपागम्य वसिष्ठो वाक्यमब्रवीत् ।
 'रेरे ब्राह्मण! मां नित्यं आश्रितोऽसि सदा वदन् ॥ ४१

 त्त्वत्पापपरिहाराय किञ्चिद्वक्ष्यामि तत्च्छृणु ।
 गच्छामि वेङ्कटगिरिं एहि शीघ्रं मया सह' ।
 इयुक्तमात्रो विप्रोऽसौ तेन सार्धं जगाम ह ॥ ४२

घोणतीर्थस्नानेन वसिष्ठादीनां पापनिवृत्तिः



 सब्राह्मणो वसिष्ठोऽसौ वेङ्कटचलम...यिवान् ।
 शुकस्य वरदं कृष्णं सुवर्णमुखरीतटे ॥ ४३

 दृष्ट्वा प्रणम्य पश्चात्स वेङ्कटाचलमूलगः ।
 कपिलाख्ये कृतस्नानः तीर्थे पापप्रणाशने ।
 आरुह्य वेङ्कटं शैलं स्वामिपुष्करिणीं ययौ ॥ ४४