पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
श्रीब्रह्मपुराणे दशमोऽध्यायः

 पञ्च पर्वाणि देवस्य यः कारयति मानवः ।
 तस्यापराधसाहस्रं क्षमते नात्र संशयः ॥ २३

 इहापि भुक्त्वा भोगांश्च मोक्षञ्चैवाधिगच्छति ।
 यः कारयति नैवेद्यं स्वादु षड्ससंयुतम् ॥ २४

 ऐहिकामुष्मिकाँल्लोके सर्वान् कामानवाप्नुयात् ।
 सहस्रनामभिः पूजां श्रीपतेः कारयेत्तु यः ॥ २५

 तेनैव सकला पूजा कृतैव स्यान्न संशयः ।
 शारिकाशुकपूर्वांश्च विहङ्गान् मर्कटान् गुरून् ॥ २६

 सारङ्गान् गवयान् वन्यान् दत्वा स्वर्गमवाप्नुयात् ।
 पुष्पोद्यानानि रम्याणि वनानि विविधानि च ॥ २७

 क्रीडास्पदानि हर्म्याणि यः करोति स मुच्यते ।
 यः कुर्याद्दीपदानन्तु नित्यं विष्णोश्च सन्निधौ ॥ २८

 ब्रह्महत्यासहस्राणि गुरुतल्पार्बुदानि च ।
 तथाऽन्यपापकोटीश्च निर्दहेत्सूर्यवद्धिमम् ॥ २९

विष्णुवृद्धाख्यद्विजबन्धुवृतान्तः


 अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
 श्रवणात्सर्वपापघ्नं सर्वमङ्गलदायकम् ॥ ३०

 द्विजबन्धुः पुरा कश्चित् विष्णुवृद्धाभिधो नरः ।
 हत्वा स्वं गुरुमत्युग्रो देवस्वामीति यं विदुः ॥ ३१

 दासवृत्या गृहे तिष्ठन् तस्य पत्नीसहस्रकम् ।
 निवृत्तार्न्यपथो मूर्खो बुभुजे काममोहितः ॥ ३२

 भूयान् कालोऽत्ययात्तस्य प्रत्यहं पापवर्त्मनः ।
 तेन दोषेण महता श्वेतकुष्ठ्यभ्यजायत ॥ ३३