पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
श्रीब्रह्मपुराणे अष्टमोऽध्यायः


स्वामितीर्थमध्यगतधनदादिनवतीर्थवर्णनम्


 ततो निषादं तं प्राह किटिरूपी हरिः स्वयम् ।
 पूर्वं सेव्यं विमानं मे तीर्थञ्च श्रीनिवासतः ।
 ततःप्रभृति तत्तीर्थं पूर्वं सेव्यं बभूव ह ॥ ३२

 उत्तरे धनदं तीर्थं धनदेन विनिर्मितम् ।
 यत्र स्नात्वाऽघनिर्मुक्तो धनसम्पदमाप्नुयात् ॥ ३३

 ऐशान्यां गालवं तीर्थं गालवेन विनिर्मितम् ।
 तत्र स्नात्वा च पीत्वा च भुक्तिं मुक्तिञ्च विन्दति ॥ ३४

 मार्कण्डेय पूर्वभागे मार्कण्डेयविनिर्मितम् ।
 तत्र स्नान्ति नरा ये तु तेषामायुः प्रवर्धते ॥ ३५

 अग्निना निर्मितं तीर्थमाग्नेय्यां पापमोचनम् ।
 दक्षिणे यमतीर्थन्तु नरकोत्तारकरणम् ॥ ३६

 वसिष्ठनिर्मितं तीर्थं राक्षसं त्वृणमोचनम् ।
 वारुणे वायुतीर्थञ्च सद्यः कैवल्यदायकम् ॥ ३७

 मध्ये सरस्वतीतीर्थं महापातकनाशनम् ।
 य एषु नवतीर्थेषु स्नानमेकदिने नरः ॥ ३८

 कृत्वा पश्येच्छ्रीनिवासं न पुनर्जायते तु सः ।
 स्वामिपुष्करिणीस्नानं श्रीनिवासस्य दर्शनम् ॥ ३९

 सहस्रनामपठनं नाल्पस्य तपसः फलम् ।
 अस्नातुर्नवतीर्थे तु वराहञ्चाप्यपश्यतः ॥ ४०

 सर्वं निष्फलतां याति श्रीनिवासो न तुष्यति ।
 फलं धर्मादिकञ्चैव न यच्छति नृणां विभुः ॥ ४१

पा. 3.