पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
श्रीवेङ्कटाचलमाहात्म्यम्

 दास्यामि चान्ते मुक्तिञ्च सकुलस्य न संशयः" ।
 इत्युक्त्वाऽऽकाशवाणी तु विरराम ततः परम् ॥ ५०

 रङ्गदासो निराहारः कमात्त्यक्तकलेबरः ।
 नारायणपुरे जज्ञे "चक्रवर्ती"ति नामतः ॥ ५१

 "तोण्डमा"निति तं प्राहुः द्राविडा द्रविडेश्वरम् ।
 जन्मप्रभृति दासः सन् सदा विष्णुपरायणः ॥ ५२

 मण्डलाधिपतिर्भूत्वा दिव्यनारीसहस्रभुक् ।
 प्रत्यहञ्च बिलद्वारात् गत्वा वेङ्कटपर्वतम् ॥ ५३

श्रीवेङ्कटाद्रौ तोण्डमान्नृपकृतगोपुरादिक्रमः


 अन्वहञ्च करोति स्म पूजां तस्य महात्मनः ।
 भक्त्युद्रिक्तमना भूत्वा ददौ ग्रामाननेकशः ॥ ५४

 प्राकारद्वयसम्युक्तं गोपुरद्वयसंयुतम् ।
 गर्भागारसमायुक्तं अकरोद्दिव्यमालयम् ॥ ५५

 तथा महानसागारं यागमण्डपमेव च ।
 धान्यागारञ्च गोशालां यद्यदङ्गं हरेः शुभम् ॥ ५६

 कारयामास तत्सर्वं अष्टाविंशे कलौ युगे ।
 तथोत्सवविधिं तस्य कारयामास वै द्विजैः ॥ ५७

 भूषणानि ददौ तस्य नानारत्नाञ्चितानि च ।
 स्थिते कदाचित्क्षितिपे श्रीनिवासस्य सन्निधौ ॥ । ५८

तोण्मान्नृपस्य भगवद्दत्तचक्राद्यायुधप्राप्तिः


 शत्रवश्च बलोद्रिक्ता रुरुधुस्तस्य वै पुरीम् ।
 श्रुत्वा बलार्णवं घोरं आयान्तं नातिशक्तितः ॥ ५९