पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
श्रीब्रह्मपुराणे तृतीयोऽध्यायः

 वासुदेवे मनः कृत्वा तपः कुरु वृषाचले ।
 तदा कालान्तरेऽगस्त्यः सशिष्यः सङ्गमिष्यति ॥ ३९

 मुनिनोक्तञ्च माहात्म्यं शृण्चन् कुर्वन् प्रदक्षिणम् ।
 साकं तेन समाधिस्थः साक्षात्पश्यसि तं विभुम् ।
 त्वयाऽपि संस्तुतो देवः तवाभीष्टं प्रयच्छति' ॥ ४०

दुर्वासाः---
 गुरुणा चेदितस्त्वेवं स गत्वा ते वृषाचलम् ।
 तत्क्रमेण तपस्तप्त्वा मुनिना तेन सङ्गतः ॥ ४१

 आविर्भूतं हरिं दृष्ट्वा ययाचे वरमुत्तमम् ।
 'यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ५२

 तावन्मया कृता सेवा शैलेन्द्रे तव सम्भवेत्' ।
 इत्युक्तो भगवान् प्राह 'शृणु भूप ! वचो मम ॥ ५३

श्रीनिवासाज्ञया शङ्खनृपकृतभगवद्दिव्यविमानम्


 अर्चाविग्रहरूपोऽहं सच्चिदानन्दविग्रहः ।
 स्वयंव्यक्तप्रदेशेषु दृश्यो ब्रह्मादियोगिनाम् ॥ ४४

 तामेव प्रतिमां केचित् जानन्ति नृपपुङ्गव ! ।
 तथात्वेनापि वा योग्यं दर्शनं मे कलौ युगे ॥ ४५

 युगेष्वपि च सर्वेषु दर्शनं यत्तु पापिनाम् ।
 तद्रूपस्य पिधानाय सादृश्यध्यानहेतवे ॥ ४६

 विमानञ्च शिलादारुलोष्ठेष्टकचितं कुरु ।
 प्रतिमाञ्च शिलारूपं तां पश्यन्ति कुयोगिनः ॥ ४७

 रूपद्वयं प्रपश्यन्ति ज्ञानिनो ब्रह्मवित्तमाः ।
 भानुमान् भानुसङ्घैस्तु रसग्राही यथा भुवः ॥ ४८