पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ रणरश्ते मृच्छिते श्रीनिवासं दृष्ट पद्मावयनुशोचनम् .. ४२२ कुपितं श्रीनिवासं प्रत्यगस्यकृतपद्मावत्याशयज्ञपनम् .. ४२४ पझावतीप्रार्थनय श्रीनिवसततण्डमानवसुदानसन्धिक्रमः ४२५ तोण्डमानकृतदिव्यस्वरूथज्ञापनपूर्वकश्रनिवसतुतिः .... ४२७ तोण्डमनं प्रति दिव्यालयकरणाय श्रीनिवासचोदन ... ४३० भगवन्कथितोण्डमाननृपपुत्रदन्तः ४३१ तोण्डमाननृपप्रार्थनया भगवकृतनवीनमन्दिरप्रवेशः .... ४३४ ब्रहकारितदीपारोपण भगवदुरसवप्रशंसा ४३५ महोत्सवार्थ वेङ्कटाद्रिं प्रति नानादेशीयनृपागमनम् .. ४३६ भगवदाज्ञया ब्रॉकृतभगमूर्तिचतुष्टयनिर्माणप्रकारः .... ४३८ ब्रकारितश्रीनिवासमहोत्सववैभवप्रकारवर्णनम् ... ४३९ गझलानगन्तृकूर्मास्यद्विजवृत्तान्तः तण्डमानप्रार्थनया भगवत्कृतकूर्मद्विजपुत्रञ्चीवनक्रमः ४४७ तोण्डमामज्ञ या स्वाभासंप्रति सकुटुम्बकूर्मद्वनगमनम् .. . ४४९ आङ्गिरसोनत्या श्रीनिवासाय तुलसीर्षयन्तं तोण्डमानं प्रति भगवदुक्तिः कुर्वग्रामस्थभीमस्यकुललोदन्तः तोण्डमनं प्रति भगवज्ञापितभीमल्पकुललोदन्तः .... भोगस्यकुलालनगरं प्रति तोण्डमानगमनम् स्वृपुरस्तात्प्रादुर्भूतं भगवन्तं प्रति कुलालस्तुतिः ... ४५५ भगवन्कृतभीमाख्यभक्तोपचाराभ्युगमः तोण्डमानस्य भगवद्दत्तसारूप्यप्राप्तिप्रकारः भविष्योत्तरपुराणान्तर्गतरहस्याध्यायः मातृकान्तरे उपलब्धः टिप्पणीभागः ४७८ ४५० १५३ .... ४५४ ४५७ ५५८ ४५९ ,...