पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

06 भगवक्षतापनोदनाय गुरुकृतचिकित्साप्रकारः .. २९३ श्रीवेङ्कटाचलस्य अयोध्यामथुरादितौल्यवर्णनम् .. २९५ पझावतीपरिणयोपोद्धातः ... २९५ बकुलमालिकाख्यभगवत्परिचारिकापूर्वजन्मवृत्तान्तः .... २९८ मृगयाविहारोद्युक्तश्रीनिवासालङ्कारवर्णनम् मृगयाविहारसमये श्रीनिवासस्य कन्यादर्शनम् .. ३०२ पुत्रालाभेन वियन्नृपानुभूतचिन्ताप्रकारः .... ३०३ धरणीतलत् पद्मावयुपत्तिवर्णनम् .. ३०६ नियन्नृपस्य वसुदानाख्यमुतोत्पत्तिः .... नारदक्तपद्मावतीशरीरलक्षणानि .... ३०९ पझावयाः पुष्यापचयसमये श्रीनिवासदर्शनम् ... ३१० पझावतीश्रीनिवासयोः परस्शरसंवादः... ३१२ पझावतीपराजितश्रीनिवासंप्रति बकुलमालिकासन्ववचनम् ३१५ बकुलां प्रति श्रीनिवासोक्तस्वमननिर्वेदहेतुवर्णनम् .. ३१७ बकुलां प्रति श्रीश्रीनिवासवर्णितपझावतीपूर्वजन्मोदन्तः .. ३१९ श्रीनिवासानुज्ञया नारायणपुरं प्रति बकुलागमनम् .... ३२१ वकुलं प्रति पद्मावतीसखीज्ञापितपद्मावत्युदन्तः .... ३२३ पझावतीसखीः प्रति वकुलावेदतस्वागमनवृत्तान्तः ... ३२५ श्रीनिवासस्य पुल्कसीरुपेण नारायणपुरगमनम् .... ३२६ पुल्कसीरूपधारिभगवतः पझावतीजनन्याश्चभ्योन्यसंवादः ३२७ धरण्यै पुलिन्दोक्तपद्मावतीदेहशोषणनिवृत्युपायः .. ३३१ पझावतीकथितभगवलक्षणतद्भक्तलक्षणानि ३३५ धरणीशं प्रति प्रेमावतीसखीभिः सह वकुलगभनम् .... ३३६ धरणं प्रति वकुलालस्वागमनकारणम् । ३३७ धरण्युक्तया वियन्नृपद्वयाशासनप्रकारः ३३९