पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुवर्णमुखर्या व्याघ्रपादायनदीसङ्गमः ..., १९३ शतीर्थवर्णनम् १९४ सुवर्णमुखर्या कल्यानदीसङ्गमः सुवर्णमुखरीतीरस्थितश्रीवेङ्कटाचलवर्णनम् १९५ श्रीवेटाचलवासिभगवदैभवर्णनम् १९६ भगवकृतभूतमष्टघादिवर्णनम् .... १९८ बराहकृतभूम्युद्धरणक्रमः २०१ कल्पवृत्तान्तवर्णनपूर्वकं वेतवराहावतारवर्णनम् .. २०३ शहुभिधाननृपवृत्तान्तः २०७ भगवदुक्त्या शङ्नृपस्य श्रीवेङ्कटाचलगमनम् .... २०९ भगवद्दर्शनार्थमगस्त्यस्य वेइटचलगमनम् ... २१ अगम्यं प्रति गुरुक्स्वाद्युक्तः अगस्त्यादिकृतश्रीवेङ्कटाचल्थरस्यवस्तुदर्शनम् .... २११ अगस्यशङ्कादितृपत्रपस्तुष्टस्य भगवत आविर्भावः .. २१२ ब्रसादिप्रार्थनया भगभगृहीतसौम्यरूपप्रकरः .... २१५ अगस्त्यप्रार्थनया स्वर्णनद्यः भगवद्दत्तसर्वाधिकत्वमाप्तिः .. २१६ शुद्धृपवरप्रदानपूर्वक भगवदन्तर्धानम् २१८ भरद्वाजवणेतवेङ्कटाचलमाहात्म्यनगमनम् श्रीस्कान्दपुराणे ४-भागे विषयः पुनर्थमङ्गनाकृततपः प्रकरः २२० व्यासप्रोक्ताकाशगङ्गास्नानके लनिर्णयः .... २२५ व्यासक्तश्रीवेङ्कटाचलंकरणीयदानप्रशंसा २२६ अ आदिपपुराणे विषयाः शौनकादीन् प्रति सूतप्रोक्तश्रीश्रीनिवासवैभवः .. २२८ श्रीश्रीनिवासमुद्दिश्य देवशर्माख्यविप्रकृतस्तुतिः .... २३२