पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८५
सप्तदमः सर्गः ।

(५)[१]घोरान्धकारपटलैः पिहिताम्बराणां
गम्भीरगर्जनरवैर्यथितासुराणाम् ।
वृध्या तया जलमुचां वरुणाखजानां
विखोद्भणि(६)[२]रपि प्रशशाम वह्निः ॥ ४५ ॥
दैत्योऽपि (७)[३]रोषकलुषो निशितैः क्षुरप्रै-
राकर्णकृष्टधनुरुत्पतितैः स भमैः ।
तद्भीतिविद्रुतसमस्तसुरेन्द्र(८)[४]सैन्यो
गाढं जघान मकरध्वजशत्सूनुम् ॥ ४६ ॥

 घोरेति । विश्वेन समग्रजगता । करणेन । सदरं भरतीतौति तादृशोऽपि वfः अनलः। कर्ता । घोरैः भयके अन्धकाराणाम् अन्धतमसां पटलैः समूहैः । करणैः । पिहितम् आच्छादितम् अस्बरं आकाशं यै: तादृशनाम् । तथा गम्भीरे भीषयैः गर्जनरवैः गर्जनध्वनिभिः। करञ्जः । : व्यथित व्यथां प्रापिताः सुराः दैत्याः यैः तथोक्कानाम्। तथा वरुणखात् वरुणदैवतास्त्रात् जायन्ते उपद्यते थे तथाभूतानां खलं मुञ्चन्तति तादृशानां मेघानां सम्बन्धिन्या तया प्रसिद्धया डध्य वर्षयोग। करणेम। प्रशशम प्रशान्तो बभूव ॥ ४५ ॥

 दैन्य इति । स दैत्यः तारकोऽपि। कर्ता। रोषकलुषः क्रोधाविलः । तथा निशितैः तीक्षः अतएव भमैः भयङ्करैः, तथा आकर्ण श्रवणपर्यन्त यथा तथा कृष्टात् कर्षितात् धनुषः शरासनात् उत्पतितैः निर्गतैः सुरप्रैः अस्त्रभेदैः। करणैः । तेभ्यः इरप्रेभ्यः या भौतिः शड तया इतना विद्रुतं


  1. आधावितो बभवोऽपिहिताम्बराणां गन्भौरगणेनिपतद्विधुरासुरायाम्आशाविताइवभुवां पिहिताम्बराणां गभीरगर्जितपतद्विधुरासुराणाम् ।
  2. अथ ।
  3. कोपकलुषः ।
  4. सैन्यैः ।