पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सप्तदशः सर्गः ।


इष्ट्राधुपेतमथ (१)[१]दैत्यपतिं पुरस्तात्
संग्रामकेलिकुतुकेन घन(२) [२]प्रमोदम्।
योडु' मदेन मिमिलुः ककुभामधौशा
बाणान्धकारितदिगम्बर(३)[३]गर्भमत्य ॥ १ ॥

हेतोः अरुणे रक्तवर्ण भयने नेत्ञ्च यस्य तथाभूतः। तथा भीमं भौषणं यथा तथा भ्रमन्तौ चलन्ती शोभमानेत्यर्थः। भ्र कुटौ भूभङ्गो यस्य तथोक्त मुखं यस्य तादृशः मन् सपदि भइस युयुत्सया योदुमिच्छया युद्धाभिलाषेणेत्यर्थः । हेतौ ह्यनौया। ककुभां पूर्वादौमां दिशां सम्बन्धनः ईशान् पतीन् इन्द्रप्रभृतौम्। कर्म । अभ्यागमत् अभ्यागतः । हरिणं दृप्तम् लत्तणान्तून्त। प्राक्ण ॥ ५१ ॥

इतिश्चौफेवमहमक्खतया मोहिनीसमाख्यया व्याख्यया

समतः श्रीकालिदासकनौ कुमारसम्भवे महा

काव्यं सुरासुरसग्रामवणन नाम पड़यः सर्गः ।


 दृष्ट्वेति ॥ अथ अनन्तरं तारकस्य संमुखगमनानन्तरमित्यर्थः। ककुभां पूर्वादीनां दिशां सम्बन्धिन: अधोशः अधिपतयः इन्द्रप्रभृतयः। कर्ताः। संग्रामे युद्धविषये केलिकुतुकेन क्रीड़ाकुतूहलेन हेतुना घनः निविड़ प्रमोदः आनन्दः यस्य तादृशम्। तथा बाणैशरै:। करणैःअन्धकारितः अदर्शनं प्रपित: दिशां आशानां तथा अम्वरस्य आकाशस्य सम्बन्धी गर्भ: उदरं येन तथोत दैत्यानाम् असुराणां


  1. तं च प्रतिम्।
  2. प्रसादम्।
  3. भक्तिम्।