पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५७
षोड़शः सर्गः।


(९)[१]प्रत्याश्वसन्तमन्विच्छतिष्ठद्युधि लोभतः ॥ ४७ ॥
अन्योन्यं रथिनौ कौचिह्न (१)[२]गतप्राणौ दिवं गतौ।
एकामसरसं प्राय युयुधाते वरायुधौ ॥ ४८ ॥
मिथोऽर्धचन्द्रनिर्जुनमूर्धानौ (२)[३]रथिनौ रुचा।
(३)[४]खेचरौ भुवि नृत्यन्तौ खकबन्धावपश्यताम् ॥ ४९ ॥

शस्त्राघातैरित्यर्थः । मूर्छितं मोहं गतं रथिनं रथारूढं योधम्। करें । भूयः पुनरं न प्राहरत् न प्रतवान् । किन्तु प्रत्याखसन्त पुनरुज्जीवन्त' प्तमिति शेषः। अन्विच्छन् पभिलषन् सन् लोभतः तेन सह पुनर्युधलोभात् हेतोः युधि युद्धभूमौ अतिष्ठत् स्थितः प्रतौ च त्वर्थः। पुनप्रहरे शुशलाभासम्भवादिति भावः ॥ ४७ ॥

 अन्योन्यमिति । वराणि श्रेष्ठानि प्रायुधानि प्रासप्रभृतीनि ययोः तथोक्तौ। तथा अन्योन्य परस्परेण। करणेन। नतप्राणौ गमितास् । अतएव दिवं खर्गम्। कर्म । गतौ प्राप्तौ तौचित् हौ रथिनौ रथारूढौ वरौ। कतरो। एकाम् एकसंख्यकाम् अपखरसं सुरकामिनौम्। कर्म। प्राप्य आसाद्य युयुधाते युद्ध चक्रतुः ॥ ४८॥

 मिथ इति । मिथः अन्योन्य यथा तथा अर्धचन्द्रेण अर्धचन्द्रख्यशस्त्रेण । करणभूतेन । निर्लनौ छिन्नौ मूर्धानौ मस्तके यर्थाः तादृशौ । अतएव खे खगें चेरतः यौ तयो। युहतानां देवत्व प्राप्त रिति भावः । तथा रुचा दौस्या डप- शक्षितौ। विशेषणे वतीया। कौचित् अन्यौ रथिनौ रथाहतौ वीरौ। कवंभूतौ । भुवि संग्रामस्थले. नृत्यन्तौ नृत्य कुर्वन्तौ सन्तौ स्त्रयो निजयोः सम्बन्धिनौ कर्षन्घौ अपमूर्धकज्ञवरौ। कर्मभूतौ । अपश्यतां ददृशतुः ॥ ४९ ॥


  1. प्रत्याश्वसन्तं मत्वैनम् ।
  2. त्रतप्राणौ, इतप्राणैौ ।
  3. दषितौ रुषा।
  4. स्वचरैः।