पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
कुमारसम्भवे


(८)[१]आगामिदैत्याशनकेलिका
(९)[२]कुपक्षिय घोरतरा परम्परा।
धौ पदं व्योमि सुरारिवादिन
सपर्युपर्येत्यनिवारितातपा ॥ १४ ॥
मुख(१)[३]विभम्लातपवारणध्व•
अलड्राधूलिकुलाकुलवणः ।
(२)[४]धूताश्वमातनमहारथाकरा नवेक्षणोऽभूषसभं प्रभञ्जनः ॥ १५ ॥

शस्त्रभैः यः दुखाम्बुधिः दुःखसागरः तस्मिन् सञ्जानं मज्जनहेतुः उत्पातस्तं प्रशंभस्थ परम्परा पावलौ बभूव च। वर्तति खेदसुवमव्ययम् ॥ १३ ॥

 आगामीति । घोरतरा पतिभयानका । भविष्यदमड्र्लथगदिति भावः । तथा आगामिन: भाविनः दैयानाम् अधूरायाम् प्रशनकेले: मांसभक्षणक्रीडायाः मांसभोजनकार्मेष इत्यर्थः । काणि प्रार्थिगीौ, कुपक्षिणाम् अमड्रलस्धकशत्रुतानां सम्बन्धिनी परम्परा थी। कर्ण। सुरायां देवानाम् परीणां शत्रुणां वाहिनौः सेनाः उपरि उपरि एवं आगम्य निवारितः आवृतः आतपः सूर्यकिरणः यया तथा सती योनि गगने पदं स्थानं दधौ खे विचचरित्यर्थः ॥ १४॥

 मुडुरिति । प्रभञ्जनः वायुः । कर्ता। सुषः पुनःपुनः प्रसभं सहस्र ६ विभग्गाः विशेषेण भगलाः आप्तपवारणं कुत्राः


  1. भविषदैत्याशनकेलिकामिनी।
  2. घुपक्षिणम् ।
  3. विभिन्च।
  4. श्वसध्वमतमश्वरथव्रजोऽनवेशी, आना तामरथन्नजानवेक्षमाणः ।