पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
कुमारसम्भवे



उद्दण्डमध्यगदसंकुलाः ।
(९)[१]चञ्चद्विचित्रातपवार्य (१)[२] घोळ्षसाः।
(२)[३]चदाहुगर्छन्दनघोषभीषणाः
कीन्द्रघण्ठरव(३)[४]चण्डचौकृताः ॥१४॥
स्फुरद्विचित्रायुधकन्ति(४)[५]मण्डलै-
रुद्योतिताशावल(५)[६]याम्बरान्तराः।
दिवौकसां सोऽनुवन्महाचमूः
पिनाकपाणेस्तनयस्ततो ययौ ॥ १५ ॥

मतौ सुखाम्बुजानां सुखकमलानां औौः शोभा येषां तथाभूताः अन्ये अपर िवर्गिगणः देवह्रदाः। कर्तारः । सन समुद्यम्य प्रबलानि बलवन्ति स्ववाहनानि अधिष्ठिताः अरूिढ: सन्तः तं कार्तिकेयं अन्वयुः अनुजग्मुः ॥ १३ ॥

 कथं शोकश्येन धुग्मकमाह-

 उति स्मरंदिति च । ततः तदनन्तरं उद् छतदळे होणः सुवर्णस् बजट्र डैः पताकायष्टिभिः संकुला व्याप्तः। तथा चक्षुद्धिः ग्रस्फुरङ्गिः विचिवैः विविधदृतिभि। आतपंवारंवैः कूत्रैः उज्वलः उ तथा चलतां भवतां धननं मेघानामिव स्यन्दनानां रथमां धोये ईणिग भयोपण भयोत्पादका। तथा करीन्द्राश्च गजपतीनां सम्बन्धी यः घण्टारवः घटअगिः तेन चक्राणि उपरि ऋतिंकराचार्यः । चीत्कणि कोलागि याखां तथाभूताः । तथा चरन्ति दीप्तिमस्ति तथा विविधि विधािणि यानि आयुधानि अद्यापि दैवी शक्तिको


  1. चञ्चत्
  2. डस्पशः ।
  3. घनाघनाः ।
  4. चक्रिः।
  5. कन्दस्तै।
  6. अम्बरा बराः