पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
चतुर्दशः सर्गः ।


महासुरवेषविशेषभीषणः
सुरोषणश्चण्डरणाय नैषधं तः ॥ ८॥
(८)[१] नवोद्यदम्भोधरघोरदर्शने ।
(९)[२]युद्धाय रूढ़ो (१)[३]मकरे (२)[४]महत्तरे ।
दुर्वारपाशो वरुणो (३)[५]रणोल्वण
समन्वियाय त्रिपुरान्तकात्मजम् ॥ ६ ॥

 मदोक्तमिति । अथ यमनुगमनानन्तरं मष्टान् यः असुरः दैत्यः तरवः तस्यान् दोषवशेषेण रोषभेदेन भीषणः भयोत्पादक। तया सुरोषणः अतिकुपितः नैतराधः दक्षिणपश्चिमकोणाधिपतिरित्यर्थः । कर्ता। मदोद्धतं मदोअलं प्रेतं कौणपं निजवाहममित्यर्थः । कर्मभूतम्। अधिरूद्वान् अधिष्ठितवान् सन् चण्डं भीषणं यत् रणं युङ तष्ठे अन्धकस्य वेष धातकः महादेवः तस्य सम्बन्धिनं तन्त्रं कुमारम् अन्वगात् अन्वगच्छत् ॥ ८ ॥

 मवेति । रण।य युद्धार्थम् उत्रणः दुर्मदः वरुणः पश्चिमदिक्पतिरित्यर्थः। कर्ता । नवोद्यतः नूतनादयमानस्य अम्भसां जलानां धरस्य मेघस्येव घोरं भयकरं दर्शनं यस्य तथाभूते महत्तरं अतिबलवति मकरे रूढ़ः उपविष्टः। तथा दुर्वारः वारयितुमशक्यः पाशः निजायुधं यस्य तादृशः सन् युशय युद्धार्थं युवं कर्तुमित्यर्थः । तं पूर्वोक्तं विपुरान्तकामत्रं हरतनयम् । कर्मभूतम् । अन्वियय अन्वगच्छत् ॥ ९ ॥


  1. नवोदयाभोधरघोरदर्शनःनवोदयोरघोरदर्श गम्, नवोदयास्तोरणघोरदर्शनम् ।
  2. मकरम्ः ।
  3. युधेऽधिरूढः, युरोपरूढः ।
  4. महत्तरम् ।
  5. रणेनशम्।