पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
चतुर्दशः सर्गः ।


महासुरं (३)<>तारकसंज्ञकं विषं
प्रसव इन्तुं समनश्चत द्रुतम् ॥ १ ॥
स दुर्निवारं मनसोऽतिवेगिनं
जयश्चियः (४)<>सन्नयनं सुदुःसहम्।
विजित्वरं नाम (५)<>तदा महारथं
धनुर्धरः शक्तिधरो(६)<>ध्यरोरयत् ॥ २॥

शत्रु: अरिः विनाशकत्वादिति भावः । तस्य महादेवस्य : सुनु तनयः तनय तेन कार्तिकेयेन। कF । प्रयुक्तै दशैः सुरैः देवराजप्रभृतिभिः समं सह तारकः आ नाम यस्य तथोतं तारकाभिधेयं महासुरं पराक्रान्तरं द्विषे शत्रु प्रसह्य बलेन इन्तुं मारयितु हुतं सत्वरं आ तथा समनश्चत उघतम्। भावे लप्रयोगः। ऽतमव गं वंशस्थविलम् ॥ १॥

 स इति । तदा तस्मिन् काले स कार्तिकेयः । कर्तुभूतः । | शलिर्नाम प्रस्खभेदः तत् धरतौति तथोक्तः सन् अधाधारौ चेत्यर्थः। दुर्निवारं प्रबलं मनसः चित्तादपि अतिवेगो थतेस्त्र अतिवेगिनम् अतिवेगवतं तथा जयस्य त्रौ औः तस्याः जयश्चियः | कर्मभूतायाः । सनयनं संङ्गमनं सम्पादकमित्यर्थ । तथा सुदुःसहं सुदुःखेनापि सोदू क्यम् । अपराजितत्वादिति भावः । तथा विजित्वरं ऐषेण जयशौलं नाम महारथं महास्वन्दनम् । कर्मभूतम् । धरोहयत् आरूढ़ ॥ २॥