पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६७
त्रयोदशः सर्गः ।

(७)[१]पथरक्षिपृडं गिरिजासुतः।
पुरन्दराराति(८)[२]बधं चिकीर्षा ।
सुरा निरौयुस्त्रिपुरं दिधलो
रिव स्मरारेः प्रमथाः समन्तात् ॥ २३ ॥
(९)[३]सुराङ्गणानां जलकेलिभाजां
प्रक्षालि तैः सन्ततमङ्गरागैः।
प्रपेदिरे पिञ्जरवारिपूरां
खगौकसः खर्गधुनीं पुरस्तात् ॥ २४ ॥

प्रवेष्टम उत्सेहिरे उत्क्षसं प्रापुः । कुमारं सेनापतिं प्राप्य देवानिर्भया बभूवुरित्यर्थः ॥ २२ ॥

 अथेति । अथ देवानासुझाहप्राप्यमन्तरं सुराः देवाः। tतरः । पुरन्द्रस्य महेश्स्य सम्बन्धी यः अशतिः शत्रुः तारकाः तस्व कर्मभूतस्य बधं विनाशं चिकीर्षाः कर्तुमिच्छोः। कृधातोः समन्ताबुप्रत्ययः। गिरिजायाः पार्वत्याः पक्षिणः सुतस्य पुत्रस्य अभिपृष्ठं पश्चाद्भागे। त्रिपुरं त्रिपुरासुरं कर्मभूतं 'दिधक्षोः - दग्धुमिच्छोः। सश्रतान् धाश्वतोऽनघ। अरारेः आयस्रोः अश्वदेवस्य सज्बन्धि अभिपृष्ठं प्रमथाः गणा इव। समन्तात् चतुर्दिक्षु निरीयुः निर्णीतवन्तः । सुराः संग्रामपतङमात्यानुसरणं चरित्यर्थः ॥ २३ ॥

 त्तुराङ्गणमामिति । स्वर्गाकसः भार्गवाडिगः देवाः । सरः । पुरस्तात् संमुखे प्रथमत इत्यर्थः । अत्रस्य कालिं कीडां अतो कुर्वतौति तथोकमां सुराणानां स्वर्गवंश्यानां सन्धिभिः , अनवरतं यथा तथा प्रक्षालितैः धौतैः


  1. अथानिपुष्ठे
  2. जयम् ।
  3. सूराकुनानाम् ।