पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
कुमारसम्भवे


महेश्वरोऽपि प्रममारूढ़
रोमोङ्गमो भूधरनन्दनायाः ।
(१)[१]अङ्गदुपादत्त (२)[२]तदङ्गतः (३)[३]सा
तस्यास्तु (४)[४]सोऽप्यात्मजवत्सलत्वात् ॥२८॥
(५)[५]धानया नेवसुधैक(६)[६]सत्रे
पुत्रं पवित्रं सुतया (७)[७]तयाद्रेः।
संक्षिष्यमाणः शशिखण्ड(८)[८]धारी
विमानवैगेन (९)[९]राहाज्जगाम ॥ २९ ॥

सती। अग्रंलिहं आकाशभेदि अत्युन्नतमित्यर्थः । विमानं देवयानं आरुरोह आरूढ़ा ॥ २७ ॥

 महेश्वर इति । प्रमदेन इषं प्ररूढ़ा: उप्तः रोमोनइमाः रोमा यस् तथोतः महेश्वरः हरोऽपि । कर्ता । आत्मजे पुढे वसलत्वत् वसख्या दयावत्वादिति यावत् । हेतौ पञ्चमौ। भूधरस्ख पर्वत स्व नन्दनायाः कन्यायाः गौर्याः सम्बन्धिन: अत् ठसङ्देशrत् उणदत्त हीतवान् । स्रवमिति कर्मपदमध्याहार्यम् । सा गौरो। कीं। तदङ्गतः तस्य महेश्वरस्य आप्तः कोड़तः । पुत्रमिति शेषः । उपादतेति क्रियापदमध्याहार्यंम् । तु पुनः स महेश्वरोऽपि तस्खः मौर्याः सबन्धिनः अत् पुत्रमिति शेषः । उपादत्तेति श्रियपदमध्याहार्थम् ॥ २८॥

 दधानयेति । सुयः पयूषस्य एकं अद्वितीयं तु सदादागम् । “स्वमादने यने सुददमे” इत्यमरः । नेत्रयोः नयनयोः सुखैकर्म येन तथोतं चैौयूषवनेत्रयोरानन्दवर्धक-


  1. अकास्कमादत्त ।
  2. तम्रङ्कतः ।
  3. सः।
  4. सौम्यात्रज ।
  5. दत्वानया ।
  6. यात्रम् ।
  7. तथद्रेः ।
  8. मौलिः, वाहौ।
  9. गृहम् ।