पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
एकादशः सर्गः ।


तस्यैकनाखो(६)[१] ङ्गतपञ्चपञ्च .
लक्ष्मीं क्रमात् षड्दन(७)[२]चुचुम्ब ॥२५॥
(८)[३]हैमौ फलं हेमगिरेर्लतेव
बिकखरं नाकनदौव पद्मम्।
पूर्वेव दिङ्नूतनमिन्दुमाभात्
तं पार्वतौ नन्दनमाधाना ॥ २६ ॥
प्रेतात्मना (९)[४]सा प्रयतेन दत्त
हस्तावलम्बा शशिशेखरेण ।
कुमारमुत्सङ्गतले दधान
विमानममुंलिहमारुरोह ॥ २७ ॥

समाक्षारः तां षड्वदनीम्। द्विगुत्वात् ङीप्प्रत्ययः। मात्। यथाक्रमं कुखुम्ब चुम्बितवती स्युष्टवतीौति यावत् ॥ २५ ॥

 हैमीति ॥ हेमगिरेः सुमिरोः सम्बन्धिनी हैमी हेमविआरा काञ्चनमयीति यावत् । लता व कौ। कव। फलमिव। षट्स हैममिति विशेषणपदमध्याहार्यम् । नाकनदौ मन्द केगी। की। विकस्वरं प्रस्फटितं पद्म कम लमिव । तथा |वं पूर्वाभिधेया दिक् नूतनं नवोदयं इन्दु' चन्दभिष। पार्वती रौ। कर्ण। तं नन्दनं तनयं आदधना धारयन्ती सती भात् बभौ ॥ मालोपयेयम् ॥ २६ ॥

 प्रौतेति। प्रौतः प्रसन्नः आत्मा मनो यस्य तथोक्तेन प्रयने अवधानपरेण “ शशिशेखरया । कर्ता । दत्तः अर्पितः वशम्बः कराश्रयः यस्खाः तथाभूता सा पार्वतौ। नि। कुमारं तनयंउससङ्गतले घछणे दधाना बिश्वती


  1. छम ।
  2. शत्रुखे ।
  3. हैमम् ।
  4. सुप्रथतेन ।