पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
कुमारसम्भवे


अशेषलोकत्रयमातुरस्याः
षाण्मातुः स्तन्यसुधामधासीत् ।
सुरखवन्या किल कृत्तिकाभिः
मुहुर्मुहुः सस्पृङ्मौच्यमाणः ॥ २४ ॥
(५) [१]सुखश्रुपूर्णेन मृगाङ्कमौलेः
कलत्रमेकन मखाम्बकेन ।

सान्द्रेण निविड़ न प्रमोदाश्रुतपूरेण सन्तोषायुतप्रवाहेण पूर्ण बभूव ॥ २३ ॥

 अशेषेति । सुराणां देवानां सम्बन्धिनी स्रवन्त न तया । कक्षा । ‘वन्त नि नगापगा” त्यमरः । तथा कृत्तिकाभिः। कनभः । स्रुइया सह वर्तमानं सस्पृहं साभि लाषं यथा तथा मुहुर्मुहुः वारंवारं ईक्ष्यमाणः अवलोक अनः । तासामपि मटत्वादिति भावः । षष्ठां मातृणां जन ननां अपत्य' पुमान् षाण्मातुरः कार्तिकयः। कर्ता ‘घाश तुः शक्तिधरः कुमारः सुदारण: इत्यमरः । अये समस्तं यत् लोकानां जगतां त्रयं तस्य मातुः जनन्याः प्रख पार्वत्याः सम्बन्धिनी स्तने मवा या सुधा पीयूषं तां बधाठी पीतवन्॥ २४ ॥

 सुखेति ॥ सृगाङ्कवः चन्द्रः मौलौ यस्य तथोख शिव सम्बन्धि कलब पत्री पार्वती । कर्ण। सुखाश्रुपूर्णन पूर्ण श्रुजलपूरितेन एकेन अद्वितयेन सुखाम्बुकेन मुखकम करणेन एकगठत् एककालात् उन्नतानि उत्पबति य पंतपनि पखसंख्यकक्षमयानि तेषां लक्ष्मीः शोभेव क्षय शोभा यस्याः तयोलां यशां षट्संस्थकानां वदनानां सुख


  1. सुखापूरैक ।