पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
दशमः सर्ग ।


अथ (६)[१]दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः।
कं नाभिनन्दयत्येषा (७)[२]दृष्टा पीयूषवाहिनौ॥४८॥
चन्द्रडामणिर्देवो यासुद्दहति मूर्धनि ।
(८)[३] ।यस्या विलोकनं पुण्यं श्रद्दधुस्ता मुदा हृदि ॥४९॥
(९)[४]दिव्यां विष्णुपदीं देवीं निर्वाणपद(१)[५]देशिनौम्।
(२)[६]निघूतकल्मषां मूलॅसुप्रह्वास्ता ववन्दिरे ॥५०॥

 अथेति । अथ अनन्तरं ताः पूर्वोक्ताः कृत्तिकाः । कधवः । दिव्यां स्वर्गीयां नदीं देवीं मन्दाकिनीं विलोक्य निरीक्ष्य अभ्यभन्दन् सन्तुष्टा प्रभुर्वानित्यर्थः। हीति अध्याह्र्यम् । तथाहि । एषा पीयूषं वहतीति पौयूषवाङ्गिन असृप्तनिष्यन्दिनी मन्दाकिनी दृष्टअवलोकिती सती कं नरं न अभिनन्दति। सर्वमेवेत्यर्थः । अत्र सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलङ्गरः ॥ ४८ ॥

 चन्द्रेति ॥ चन्द्रः इन्दुः चूड़ामणिस्वरूपे तथोत्तः यस्य देवः शिवः । मूर्धनि मस्तके याम् उद्वहति धत्ते । यस्याः सम्बन्धि विलोकनं दर्शनं पुण्यं पवित्रं पुण्यजनकमित्यर्थः । तां मग्दाहृदि चि किनीम् । कर्मभृताम् । ताः कृत्तिकाः। कर्नः । ते सेव्येयमिति विश्वासं सुदा हर्षेण च६धः श्रद्धावत्यो बभूवुः । चक्ररयथः ॥ ४९ ॥

 दिव्यामिति । ताः कृत्तिकाः सुप्रः विनता: सत्यः । सूत्रं मस्तकेन । करणेन । दिवि स्वर्गे भवां निर्धनं दिव्यां दूरीकृतं कर्षं पायं पापिनामिति भावः । यया तथाभृताम्


  1. दैवी धनीम, दिव्यनदीम्।
  2. देव ।
  3. तस्य विलोकनम्, तस्यावलोकनम
  4. दिष्ट्या।
  5. दधिनी।
  6. निभृतकष:।