पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
कुमारसंभवे


तद्विसृष्टस्त(४)[१] मापृश्य प्रतस्थे अधुनौमभि ।
हिरण्यरेतसा तेन देव वर्गतरङ्गिणौ।
तौर्णाध्वना प्रपेदे सा नि:शेष(५)[२]को शनाशिनौ २
स्वर्गारोहणनिनत्र (६)[३]र्मोक्षमार्गाधिदेवता ।
उदारदुरितोद्भारद्वारिणं दृगेतारणों ॥ २६ ॥

विरतो बभूवेत्यर्थः । विररामति विपूर्ववात् परस्मैपदम्। सः अगलः अग्निश्च तद्विसृष्टः तेन सुमासरण विखट: विदुः असमनुज्ञत इत्यर्थः । सन् तं सुनासीरम् आपृच्छय आमन्त्र याम्यहमिति तदाज्ञां लब्ध्वेत्यर्थः। स्त्रधुनीं भागीरथीम् अपि प्रतस्थे ययौ ॥ २७ ॥

 हिरण्येति । तेन हिरण्यरेतसा अग्निना तीन अवगाहितमार्गेण सता। कर्ता । नि:शेषाणां क्लेशानां पञ्चविधानामित्यर्थः। नीशिनौ निःशेषक्लेशनाशिनौ मुक्तिदायिनौत्यर्थः । सा प्रसिद्ध स्वर्गतरङ्धि खद देवी प्रपेदे प्राप्त । कमें िलिट् ॥ २८ ॥

 विभिी वर्णयति

 स्वर्गेति । स्वर्गस्य यत् परोहणं गमनं तस्य निवेदि सोपामपरम्परा गङ्खयिनां स्वर्गलाभो भवतीति भावः पुनश्च मोक्षस्य मुक्के मार्गः पन्या तस्य अधिदेवता अधिष्ठात्री देवौ। गात्राणिनां मोक्षलाभो भवतीति भावः । पुनः किंभूता। उदाराषि उच्चैस्तराणि यानि दुरितानि पापानि तेषाम् उदरस्य समूहस्य हारिणे नाशिनौ। गात्राणि । धस्तकला भवन्तौति भावः । पुनः किंभूता। दुर्गस्य संष्ठः रुपस्य तारिष। गङ्खायिनां संसारनिवृत्तिरिति भावः ॥ २९॥


  1. आमन्त्रय।
  2. पधविनाशिनी।
  3. स्वर्ग।