पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
कुमारसशवे


नेपथ्(६)[१]लच्मानः परिभावनार्थम्
अर्शयष्यौबितवलभ सः ॥ २८ ॥
प्रियेण दत्ते मणिदर्पणे (७)[२]सा
(८)[३]सम्भोगचिहुँ खवपुर्विभाव्य।
चपावतो तत्र घनानुरागं
रोमाञ्चम्भेन बहिर्बभर ॥ २६ ॥
नेपथ्यलक्ष्मीं दयितोपतृप्तां
सौरमादर्शतले विलोक्य।

परिष्कृत्य । नेपथ्यस्य वेशस्य लक्ष्मणः शोभाया: परिभावनाथ दर्शनाथ जीवितवल्लभां प्राणप्रियां पन्न हेलया विलासेन सह वर्तमानं यथा तथा अदर्शयत् अर्पयामासेत्यर्थः ॥ २८ ॥

 प्रियेणेति । सा पार्वती । कर्ण। प्रियेण शिवेन। कञ्च । दत्ते अर्पिते मणिदर्पणे मणिमयाद सम्भोगस्य सुरतजनितसुखस्येत्यर्थः। चिह्नानि नखव्रणादैौनि यत्र तत्तथोक्तं वस्त्र आत्मनः वपुः देहं विमाष्य दृष्ट्वा त्वपावती लव्जावती सती तत्र प्रिये हरे घन: निविड़: यः अनुराग: प्रेम तं कर्मभूतम्। रोमाशानां पुलकानां दभेन छलेन ब:ि बाअदेशे बभार धृतवती। तस्या दयस्थितोऽनुरागो रोमाधव न बहिः परियत इति भावः ॥ २८ ॥

 नेपथ्येति । सा पार्वतौ दयितेन प्रियेण हरण उपकप्तां विरचितां नेपथ्यस्य अलाडरणस्य लमों शोभां अदर्शतले दर्पणतले स्मेरेष ईषद्धास्येन सह वर्तमानं यथा तथा विशोक् इद् उतविलक्षभाघ आप्तसुलभभावा सतौ


  1. स्नक्ष्मौ ।
  2. च।
  3. संयोगचिच्कम्।