पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०७
सप्तमः सर्गः ।


नवं नवक्षौमनिवासिनौ सा
भूयो बभौ दर्पणमादधाना ॥ २३ ॥
तामर्चिताभ्यः कुलदेवताभ्यः
कुलप्रतिष्ठां प्रणमय्य माता।
अकारयत् कारयितव्यदक्षा
क्रमेण पादग्रहणं सतनाम् ॥ २७ ॥
अखण्डितं प्रेम लभस्ख पत्यु
रित्युच्यते (३)[१]ताभिरुमा ऊ नया।

सडिण्डरपडतः । क्षरमुदकं यस्य स क्षीरोदः क्षरसमुद्भः । “उदबास्योदः संज्ञायाम्” इत्यु ददेश: । तस्य वेला तौरभूमिरिव । “वेला काले च जलधेस्तीरनीरविकारयोः ’ इति विश्वः । पर्याप्तचन्द्रा पूर्णचन्द्र शरखियामा शरद्रात्रिरिव भूयो भूयिष्ठं बभौ चकासे ॥ २६ ॥

 तामिति । कारयितव्येषु दक्ष कारयित्री । कर्मोपदेश- कुशलेत्यर्थः । माता मेना । प्रतितिष्ठत्यस्यमिति प्रतिष्ठा । “प्रातश्चोपसर्गे’ इति कः । स्त्रियां टाप् । कुतस्य प्रतिष्ठां कुलालम्बनभूताम्। स्थितिकारिणीमित्यर्थः । तां गौरीम्। अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यो वुद्ददेवताभ्यः प्रणमय प्रणामं कारयित्वा ॥ “यपि लघुपूर्वात्” इति णेरयादेशः॥ अतमां पतिव्रतानां पादग्रहगणं पादाभिवन्दनं क्रमेणाकारयकारयामास । *क्रोरन्यतरस्याम्” इत्यणिकर्तुः कर्मत्वम् । पन्थत्र च नमेरकर्मकत्वात् `गतिबुद्धि-५ इत्यादिना ॥ २७॥

 अखण्डिप्तमिति ॥ ननु प्रणतोमा ताभिः सतीभिः पत्यः शिवस्याखप्तिमशतं प्रेम लभस्त्र प्राप्रीत्युच्यते स्म अभिहिता ॥ “लट् स्के” इति भूतार्थे लट् । तस्य इरख । अर्ध


  1. ताभिरसौ।