पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
सप्तमः सर्गः ।


(१)[१]सन्तानकाकीर्णमहापथं त
चौनांशकैः कल्पितकेतुमालम् ।
(२)[२]भासोच्च्चलत्काञ्चनतोरणानां
(३)[३]थानान्तरं स्वर्ग इवाबभासे ॥ ३ ।
एकैव सत्यामपि पुत्रपती
(४)[४]चिरस्य दृष्टेव मृतोत्थितेव ।
(५)[५]आसन्नपाणिग्रहणेति पित्नो
रुमा विशेषोच्छंसितं बभूव ॥ ४ ॥
अङ्कद्ययावङ्गमुदीरिताशीः
सा मण्डनान्मण्डनमन्वभुङ्त ।

 सन्तानकेति। सन्तानकैमन्दारकुसुमैराकीर्णा आस्ता महापथा राजकीयपथा यस्मिंस्तत्तथोक्तम् । चमडलैः पट्टवस्त्रैः कल्पिता विरचिताः केतुमाला ध्वजपङ्क्तयो यस्य ,तत्तथलम् । काञ्चनतोरणानां भासा प्रभयोज्ज्वल झीप्यमानं तत् । पुरं स्थानान्तर मेरोरपत्र खितः सर्ग इवाबभासे ॥ उञ्च चालःङ्बारः ॥ ३ ॥

 एकैवेति । पुत्रश्च दुहितरश्च पुवः॥ “लाखपुत्रौ स्वसृदुश्विभ्याम्” इत्येकशेषः। “पुत्रौ पुवश्च दुहिता च” इत्य्रमरः । तेषां पङ्क्तौ सर्वे सत्वामप्युमैकेव चिरस्य दृष्टेव चिराबष्टलब्धेव मृतोत्थितेव ज्ञात्वा पुनरुत्पवासवपाणिग्रहणासविवाहेति। भट्ट इं गमिष्यतीति हेतोरित्यर्थः । पित्रोर्माता पित्रोः ॥ “पिता माया इत्य कशेषः । विशेषेणेच्छसितं प्राणभूता बभूव। पुमपथादपि अधिकप्रेमास्पदमभूदित्यर्थः ॥ ४ ॥


  1. सन्तानकाकीर्णाणतुःपथम्।
  2. भासा ठवलत् ।
  3. स्थानान्तरखगः ।
  4. चिरण ।
  5. उपोढपा७ि ।