पृष्ठम्:चम्पूभारतम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८५
षष्ठ स्तबक ।


मानिनामचरमोऽथ सुशर्मा मध्यवार्तिनमनीकपयोधे ।
समुखो झटिति बन्धमनैषीत्स ज्यया रिपुमपत्रपया च ॥ १०२ ॥
 भूपे पराभवपदे युघि धर्मसूनो-
  र्भ्रूवल्लिकम्पकलिकासवतसयन्स ।
 मध्नन्बलानि रिपवे मरुत कुमारो
  मात्स्य विमुच्य विततार द्शा तदीयाम् ॥ १०३ ॥
विराटसैन्येषु मिषत्सु युद्धे त्रिगर्तनेतुर्हढबन्धनाय ।
कोदण्डयुक्तो गुण एव वत्र कर्ता च जज्ञे करण च जज्ञे ॥ १५४ ॥


 मानिनामिति । अथ विराटसमीपगमनानन्तर मानिना प्रशस्तमानाना अचरम प्रथम स सुशर्मा समुख विराटाभिमुख सन् अनीकस्य सैन्यस्यैव पयोधे मध्यवर्तिन रिपु विराट ज्यया धनुर्गुणेन झटिति सत्वर बन्ध अनैषीत् प्रापयामास । झटिति तत्क्षणमेव अपत्रपया लज्जया च बन्ध अनैषीत अतिलज्जित चक्रे । मानभङ्गादिति भाव । नयतेर्द्धिकर्मकात् कर्तरि लुड् । अत्र धनुर्गुणबन्धनव्यापरेणैवैकेन लज्जाबन्धनस्याप्यन्यस्योत्पत्तिवर्णनाद्विशेषालकारभेद । खागता ॥ १०२ ॥

 भूप इति । भूपे विराटे युधि युद्धे पराभवस्य पदे स्थाने । अवमानिते सतीति यावत् धर्मसूनो युधिष्ठिरस्य भ्रूरेव वल्ली तस्या कम्प आज्ञासूचक एव कलिका कोरक ता अवतसयन् शिरोभूषणीकुर्वम् । तदाज्ञा शिरसा वहन्नित्यर्थ । अतएव स प्रसिद्ध मरुत वायो कुमार भीम बलानि शत्रुसैन्यानि मश्नन् भजयन् सन् मात्स्य विराट विमुल्य बन्धान्मोचयित्वा तस्य विराटस्येमा तदीया दशा बन्धनावस्था रिपवे सुशर्मणे विततार दत्तवान् । अत्र भ्रूवल्लिकम्पे आरोप्यमाणाया कलिकाया अवतसीकरणोपयोगित्वात् परिणामालकार । बन्धनकर्तु बन्धनमित्यनुपसघटनात्मकसमालकारेण सकीर्ण ॥ १०३ ॥

 विराटेति । युद्ध युधि विराटसैन्येषु मिषत्सु स्वयकर्तुमशक्यत्वात्तूष्णी पश्यत्सु सत्सु त्रिगर्तनेतु सुशर्मण दृढ बन्धनाय कोदण्डेन चापेन युक्त सहित कोदण्डे युक्त योजितश्च गुण भीम एव मार्व्येवेति च कर्ता कारकश्च जज्ञे अभूत् । करण श्रेष्ठसाधन च जज्ञे । भीमो धनुर्गुणेन सुशर्माण बबन्धेत्यर्थ । अत्र कर्तुराख्यातेनाभिहितत्वात् प्रथमा, करणस्य अनभिहितत्वात् तत्र तृतीया चेति ध्येयम् । अत्रैकस्यैव तत्रापि गुणस्य कर्तुत्व करणत्व चाश्चर्यमिति भाव । अतएव विरोधाभास । गुणशब्दक्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति तयोरङ्गाङ्गिभावेन सकर । ‘गुण प्रधाने रूपादौ भौर्व्या सूदे वृकोदरे’ इति विश्व ॥ १०४ ॥