पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
चतुर्थ सर्ग: ॥

चतुर्थः सर्गः । १०१

क्व नु मां त्वदधौनजौवितां विनिकौर्य क्षणभिन्नसौहृदः | नलिनौं क्षतसेतुबन्वनो जलसङ्कात इवासि विद्रुतः॥ ६ ॥ छतवानसि विप्रियं न मे

प्रतिकूलं न च ते मया छतम्‌ । किमकारणमेव दर्शनं

विलपन्त्यै रतये न दौयते ॥ ७ ॥

मिदमौदृर्शी दशामवस्थां गतम्‌ । भस्मौभूतमित्यर्थः। तथापि न विदीर्ये न विदीर्णा भवामि॥ कर्तरि लट्॥ तथाहि। स्त्रियः कठिनाः खलु । कठिनत्वादविदीर्यमाणत्वमित्यर्थः॥ कारणात्कार्यसमर्थनरुपोऽर्थान्तरान्थासः--"धौरसषारिणी दृ‌- ष्टिर्गतिर्गोहषभाष्टिता । स्मितपूर्व तथालापो विलास इति कौतिर्तः"॥ ५॥

क्वेति ॥ हे प्रिय क्षतसेतुबन्धनो भग्नसेतुबन्धो जलसङ्मातो जलौघो नलिनौमिव। जलैकायन्तनौवितामिति शेषः । त्वद धौनजौवितां त्वदायत्वप्राणां मां क्व नु विनिकौर्य कुव वा निक्षिप्य क्षणाभिबसौहृदः क्षणात्यक्तसौहार्दः सन्‌। विद्रुतः पलायितोऽसि॥ सेतुसौहृदयोः स्वितिहेतुत्वेन साम्यम्‌ । सुहृदो भावः सौहृदम्‌ ॥ युवादित्वादएप्रत्ययः । “हृदयस्य शक्केखय दणलासेषु" इति इदादेशः| अपि इहावान्र “हृङ्मगसिन्धन्ते पूर्व पदख च" इत्वुभयपदवृचि । हृद्भूतस्याएिवधगि तूभय- पदवृष्टिः खात्‌। यथा सुहृदो भावः सौहार्दमिति। तदेवाह वामनः--“सौह्रददौर्हदशब्दावनपि इद्धावात्‌” इति ०१॥

क्वतेति॥ हे प्रिय त्वं मे मम विप्रियमप्रियं क्वतवावासि। मया च ते तव प्रतिकूलम् भप्रियं न छतम्‌ । प्रकारचं निष्का-