पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनः करणमन्यथा गोमूत्रे दास इति व्यवस्था । विष्णु –

“धतिकशवविएस्त्ररजस्वलोपहतानि अग्निना शुद्धयन्ती
tत । यावता न नश्यन्ति तपदलिमयोगः ।
“दशाक्यैर्विशुद्धयन्ति इति स्मरणमस्योपहृतिविषयम् ।
क्षारो भस्म, तेन दश वारे मर्जवमभिमतम् । अपरो विशेषः।
गण्डूष पादशौचं च न कुर्यात् कांस्यभाजने ।
षण्मासं तु विनिक्षिप्य पुनराकारमादिशेत्’’ इति ।

मनु'

द्रवाणां चैव सर्वेषा शुद्धिरुत्पवनं स्मृतम् ।
अपि शाकं घृतं क्षीरं स्नेहद्रव्यं पलाधिकम् ।
प्रोक्षणं संहतानां च दरघण। च तक्षणम्।

तथा

लोहानां दहनच्छुद्धिर्भस्पन गोमयेन च ।
देहनात् श्वसनाद्वापि शैलानामम्भसाऽपि वा ।
काष्ठानां तक्षणाच्छुद्धिर्जुनोमयजलैरपि” इति ।
“मचैर्मुखैः पुरीमैश्च खीचनैः पूयशोणितैः ।
संसृष्टं नैव शुद्धयेत पुनः पकेन मन्मयम्।

इति मनुस्मरणात् ।

संहतपात्रे विशेषः

‘‘संहतानां तु पात्राणा यद्येकसुपहन्यते ।
तस्यैव शोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत्” इति