पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
श्राद्धसारे श्राद्धकालः

तथाऽऽह यम -

‘‘अषाढ्यमथ कातिया माध्या त्रीन् पञ्च वा द्विजान् ।
तर्पयेत्पितृपूर्वन्तु तस्य चाक्षयमुच्यते ।
राहुग्रस्ते तथा सूर्यं यस्तु श्राद्ध च कारयेत् ।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे" इति ।

यद्यपि सूर्यग्रहे नाद्यादिति ग्रहणे भोजननिषेधः स्मर्यते तथापि

दातुरभ्युदय एवेति ।
विष्णुधर्मेचरे मार्कण्डेयः

‘शाश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च ।
यस्तु श्रद्धं सदा कुर्यात् सोऽश्वमेधफलं लभेत् ॥

सदेत्यालस्यरतिः । तथा देवलः—

‘तृतीया रोहिणी युक्ता वैशाखस्यासिता तु या ।
मघाभिः सहित कृष्णे नभस्ये तु त्रयोदशी ।
तथा शतभिषग्युक्ता कार्तिके नवमी तथा ।
इन्दुक्षयो गजच्छाया वैधृतेषु युगादिषु ।
श्राद्धकालाः समुद्दिष्टः पितृण तृप्तिवर्द्धनाः" इति ।।


“वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ।
युगादयः स्मृता हृता दत्तस्याक्षयकारकाः। इति ।

विष्णुधर्मोत्तरे सुमन्तुः

“वैशाखशुक्लस्य च या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।