पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
श्राद्धसारे श्राद्धद्रव्याणि

आमलकदानमपि अमावास्याव्यतिरिक्तविषयम् !

‘श्रमाया धत्रीफलैर्न स्नायान् इति स्मरणत् । तत्रापि वि

शेषो देवलेनाभिहितः

‘तैलमुद्वर्तनं स्नानं स्नानयं च पृथग्विधम् ।
पात्रैरौदुस्वरैर्दद्यान् वैश्वदेवितपूर्वकम्" इति ।

ताम्रघटितं पात्रमोदुस्वरम् । श्राद्धकृन् नवमञ्छेदनं न

कारयेत् इति तचद्विषयम् ।।
तथा श्राद्धदेशे च एतावती सामग्री सम्पादनीय-खुश यवतिल
कांस्यमाषपार्णरजताम्रमधुपुष्पधूपदीपचन्दनभृङ्गराजश्रीतुलसीदला
निषिद्धनानाजातीयसुगन्धिपुष्पकर्तुरागुरुकुङ्कमसुगन्धिचन्दन क्षौद्र
क्षौमसूत्रमेक्षण जतिल वृषारूपाऽऽसन नेपालकवल रूप्यखड़ेगा
त्रदौहित्रप्रभृतयः सम्पादनोयाः । मध्याह्नः अष्टपमुहूर्तादपरः कालः ।
मुख्यतिलाभावे जतिलाः ।
तल्लक्षणम्

"जतिलास्तु तिलः प्रोक्ताः कृष्णचणां वनेभवाः ।
अटव्यां ये समुत्पन्नाः प्रकृष्टफलिनस्तथा ॥
ते वै श्राद्धे पवित्राः स्युः तिलास्ते जतिलास्तिलाः।

इति आपस्तम्बेन प्रशस्ततयाऽभिधानात् । निमन्त्रितब्राह्मण

नामुपवेशनार्थं वृसीरूपासनानि । कुतुपं च स वै दद्यादिति
मनुस्मरणात् । नेपालदेशप्रभवमेषादिरोमनिर्मितः कम्बलः कुतु
पः । तथा च स्मृत्यन्तरम्

‘मध्यान्हः खड्गपात्रं च तथा नेपालकम्बलम् ।