पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रमसंख्यया कर्तव्यम् । तदुक्तम्

‘‘पितृपात्रे विशेषोऽयं तिलोऽसीति तिलान् क्षिपेत् ।
तिस्रः तिस्रः शलाक़स्तु पितृपात्रेषु पार्वणं ।
एकोद्दिष्ट शलाकैङ्कां निधायोदमाहरेत् ।
सर्वदैव हि कर्तव्यं पितृणां च तिलोदकम् ।
ताम्रपात्रेण कर्तव्यमन्यथा हि वृथा भवेदिति ।

अघथयापस्तम्बः –‘‘गन्धादिभिः पूज्याः, तत्रैकदर्भशला

निधानंतिलोऽसि पितृदेवत्यो गोसव इति मन्त्रेण तिलावपनम् ।
अर्चनं शिरः प्रभृति पादपर्यन्तम् ।

‘शिरस्तः पादन यावन् सम्यगभ्यर्थ संयतः ।

पूर्वववृथगेकैकमैकैकं चार्चयेत् ।

क्रमादिति स्मरणात् पादतः ठितस्यापि पूषानुमन्त्रण्वदुत्कर्षः ।
तस्य दैविकत्वात् । ततो

‘गोत्रसम्बन्धनामानि पितृणामनुकीर्हयेत् ।
एकैकस्य तु विप्रस्य श्रयं पात्रे विनिक्षिपेत्

इत्युक्ते सपवित्रहस्ते या दिव्या इति मन्त्रमुच्चार्य मन्त्रान्ते अ

मुकशर्मन्नेष तेऽर्घ इति वदेत् । त्रीविषये गोत्रे देवि अमुकशर्मन् इति
विशेषः ।
छन्दोगाश्चेदेवं वदेयुः-इमम्मे इति मन्त्रं पठित्वा अमुकसगोत्र
शर्मन् एष ते श्रद्धेः ये च त्वामनु तस्मै ते स्वधेत्यप उपस्पृशेत्
सर्वत्रैवम् । कोद्दिष्टे, तत्र एष तेऽर्यः स्वधेत्येतदेव वदेत् । विषये
ऊहः, एष तेऽर्घः याश्च त्वामनु इति !