पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा-"शुन्धन्कॉफ इनि तु सिञ्चेद् भूमि, क्षिपेत् कुशान् ।
पितृभ्यः स्थानमसीति मन्त्रेण अधोमुख पात्रं कृत्वा तदुपरि
अर्यपवित्रं निदध्यात् ।

उद्धरन् प्रथमं पात्रं पितृणामर्यपातितम् ।
श्रावृतास्तत्र तिष्ठन्ति यावद्विप्रविसर्जनम् ।
उद्धरेतु यदा पात्रं विततं तु यदा भवेत् ।
अभोज्यं तद्भवेच्छुटं देवैः पितृगणैर्गतैरिति ।।

न्युब्जं पात्रं केचिदर्यदानात्पूर्वमेव कुर्वन्ति ते भ्रान्ताः इत्यु

पेक्ष्याः । ‘न्युब्जं कुयवचित्रदिर्मुक्तेः हुव पात्रे संघवन
वनयतीत्यादि ।
पात्रस्थमवशिष्टं द्रव्य संघवशब्देनाभिधीयते यद्यपि, तथापि
यत्र विप्रहस्तगलितमुदकं संस्रत्रशब्देनाभिधातुं शक्यं । भूतपूर्वगतेः,
तत्र पात्रम् ऊर्ज वहन्तीरित्येतत्पिण्डोपरि उदकनिषेचनपर्यन्तं न्युब्जं
कार्यम् । तथा च कात्यायन -

“पैतृकं प्रथमं पात्रं तस्मिन्पैतामहं न्यसेत् ।
तृतोयं च न्यसेत्तत्र नोद्धरेन च चालयेत्”

इति । इत्यर्यम् ।

ततो गन्धपुष्पधूपदीपवत्रोपवीतानि, पितरयं ते गन्धः पितरि
दन्ते पुष्पमित्यादिप्रयोगेण दद्यात् । । यज्ञोपवोतदनं सत्यपि
व ज्ञेयम् ।

“उपवीतं तु यो दद्याच्छाद्धकर्मणि धर्मवित् ।
पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम्।