पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"गोष्ठोदुम्बरिका फल्गु रराटीफल्गुवाटिका ” ।

गवादुपवेशनाथ गोष्ठा ।

नायसेन समं नैव श्राद्धे तु परिवेषयेत् ।
तस्मादन्तरितं देयं पणेनाथ तृणेन वेति ।

ततश्च एकहस्तप्रतिषेध आनयनविषयः परिवेषणं त्वेकेनैव वा

मस्य निषेधत् । अत्र भोक्त्रा भागनिषादारभ्य विधानफलकपर्य
न्तमशून्यमेव पाणिना तत्पात्रं कर्तव्यम् ।

“उभयोर्हस्तयोर्मुक्तं पितृभोज्यं निवेदितम् ।
तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ।
तस्मात्तदन्यहस्तेन कुर्यादन्नमुपागतम् ।
भाजनं च समालभ्य तिष्ठेदालोषणावधि ।
अत एकहस्तेन पात्रेण परिवेषणीयर् इत्यलम् ।

पूर्वं परिवेषणं विधाय पश्चात्तस्यक्तव्यम् । अन्यंथों दोष

श्रवणात् । ततः ऍर्वमेव स्तोकं स्तोकं सर्वमपि देयम् ।
विद्यमानेषु शाकपाकादिषु यद्रोचते तद् श्राद्धम् । अन्यत् परि
त्याज्यमित्यनुपपनत्वात् । अत्रत्यं सङ्कल्पः । पृथिवी ते पात्रमि
त्यनेन स्वाहान्तेन पात्रमभिमन्त्र्य इदं विष्णुरित्यनयर्चा अन्ने द्विज्ञाः
इष्टं निवेश्य अवगाह्य च वैश्वदेवे यज्ञोपवीती विष्णो इव्यं रंशस्त्र
कव्यं चेत्युक्त्वा अनन्तरं विश्वेभ्यो देवेभ्य इदमनं परिषिटं परिवे
क्ष्यमाणमातृष्तेरिति भृशंदर्भयवोदकेनातिलोदकेनैव पित्रे पिताम
शय प्रपितामहाय च निवेद्यापोशानं दद्यात् ।